________________
प्रकरण ९ : संधिविचार
=
१) कुणालेण + इमं = कुणालेणिमं, जेण + इमं = जेणिमं, जाव + इमे तेणिम, च + इमेहिं चिमेहिं
जाविमे, तेण + इमं
२) मज्झ + उवरि
५
७
=
=
=
मज्झुवरि, तेण + उवइट्ठो = तेणुवइट्ठो, भव + उदहि भवुदहि, जिण + उवएस = जिणुवएस रे, पाव + उवएस = पावुवएस, भोग + उवभोगाण =भोगुवभोगाण, हास + उवहास = उदग५ = सीउदग, एत्थ + उवाओ६ = एत्थुवाओ
हासुवहास४, सीय +
=
१४१ अ, आ, पुढे ए, ओ आल्यास अ, आ चा लोप होतो".
अ) १) इह + एव = इहेव, कमेण + एव कमेणेव, जेण + एवं = जेणेवं, जाव + एसा = जावेसा, न + एव = नेव, एग + एग = एगेग, तत्थ + एगो एत्थेगो, कस्स + एसा = कस्सेसा २) तहा + एव = तहेव, दारिगा + एसा = तहा + एव =
=
दारिगेसा, जहा + एव = जहेव,
तहेव
=
आ) १) तिमिर + ओह = तिमिरोह, दिव्व + ओसहि = दिव्वोसहि, तुरय + ओह = तुरओह, भव + ओह भवोह, तेल्ल + ओल्ल = तेल्लोल्ल, परम + ओसह परमोसह, भमर + ओली = भमरोली २) महा + ओसहि = महोसहि, महा + ओह = महोह, सक्करा + ओह सक्करोह, जाला + ओह = जालोह, जाला + ओली = जालोली
=
=
सुपास. ५१०, ५३३, ५३७
कुम्मा. ५७,९८
दस. १०.२
म. : एक + एक=एकेक
१६३
-
१४२ पूर्वस्वरलोप
संधि होताना कित्येकदा पूर्वस्वराचा लोप झालेला आढळतो'. १) पूर्व इ चा लोप : नत्थि + एत्थ = नत्थेत्थ, वयंति + गे
=
वयंतेगे, कीलंति + अन्ने = कीलंतन्ने, तरंति + एगे = तरंतेगे, तिन्नि + उदही = तिन्नुदही,
२
४
६
८
समरा पृ. १९९
सुपास. ५०५, ५१४,५३३
समरा. पृ. ७०७
पिशेल. पृ. १३२