________________
१५६
अर्धमागधी व्याकरण
लिक्क (निली) लुक्क (निली) लुक्क (तुड्) लुंछ (मृज्) लूर (छिद्) लोट्ट' (स्वप्) (झोपणे) लोट्ट (लुठ्) (लोळणे) ल्हस (संस्) (गळणे) ल्हिक्क (निली) वग्गोल (रोमन्थ्) वज्ज (त्रस्) वज्जर (कथ) वडवड (विलप्) वमाल (पुञ्ज) (ढीग करणे) वंफ (काङ्क्ष) वंफ (वल्) (जाणे, वळणे) वंफ (दल्) (फुटणे) वरहाड (निः सृ) वलग्ग (आरुह्) वसुआ (उद्वा) वसुआअरे (शुष्) (वाळून जाणे) विढव (अ) (मिळविणे)
विप्पगाल (नाशय) विरोल (मथ्) विसट्ट (दल्) विसट्टः (विकस्) (विकसणे) विसूर (खिद्) वीसाल (मिश्रय्) वोल (गम्) वोल (क्रम्) वोसट्ट (विकस्) सच्चव५ (दृश्) संदुम (प्रदीप्) संदाण (अवष्टंभ) (अवष्टंभ करणे) संधुक्क (प्रदीप) संनाम (आदृ) (मान देणे) संवेल्ल६ (संवेष्ट) सास७ (कथ्) साह (कथ्) सीस (कथ्) सुप८ (मृज्) हुल (क्षिप्) हुल (मृज्)
१. मार्क ७.१२४ ४. मार्क ७.१३४ ७. त्रिवि ३.१.६९
२. मार्क ७.१३९ ५. त्रिवि ३.४.१५३ ८. प्रा. प्र. ८.६७
३. मार्कं ७.१७० ६. प्रा. प्र. ८.४१