________________
प्रकरण ८ : धातुसाधनिका
पल्हत्थ (पर्यस्)
पल्हत्थ (विरिच्) (रिकामे करणे) पहल्ल (घूर्ण)
पहुप्प (प्रभू) (समर्थ असणे)
पार (शक् )
पिज्ज (पा) (पिणे)
पिसुण (कथ )
पुच्छ (मृज्)
पुंछ (मृज्)
पुलअ (दृश्)
पुलोअ (दृश्)
पुंस् (मृज्)
पुस (मृज)
पेल्ल (क्षिप्)
पेल्ल (प्रेरय्) ( प्रेरणा करणे )
पोक्क (व्याह)
फिट्ट (भ्रंश)
फिड (भ्रंश्)
फुट्ट (भ्रंश्)
फुड (भ्रंश्)
फुस (मृज्)
बडबड' (विलप्) (रडणे)
रेअव (मुच्)
रेह (राज्
रोसाण (मृज्)
१. मार्कं ७.५८
३. मार्कं ७.१५९
भमाड (भ्रम् )
भम्मड (भ्रम्)
भर (स्मृ)
भल (स्मृ)
भुल्ल (भ्रंश)
मज्ज (निसद्) (खाली बसणे)
१५५
मड्डु (मृद्)
मढ (मृद्)
मल (मृद्)
मह (काङ्क्ष) (इच्छा करणे ) महमह(गंन्धः प्रसृ) (गध पसरणे)
मुण (ज्ञा) (जाणणे)
मुम्मुर ३ (चूर्ण)
मेलव (मिश्रय्) (मिश्रित करणे) मेल्ल (मुच्)
रंप (तक्ष) (कापणे, तासणे )
रंफ (तक्ष) (कापणे, तासणे ) रिअ (प्रविश्)
रिग्ग४ (प्रविश्)
रीर (राज्
रुंज (रु) (शब्द करणे )
रुंट (रु) (शब्द करणे)
विर (भञ्ज्) (मोडणे) विर (गुप) ( लपविणे) विरल्ल ( तन्)
२. त्रिवि ३.१.८८
४.
त्रवि ३.१.९९