SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [११] चतुर्विधा मैत्री। मोहासुखसंवेगाऽन्यहितयुता चैव करुणा तु ॥२॥ सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणा तु बन्धनिर्वेदतत्त्वसारा छुपेक्षेति ॥ ३ ॥” इति भेदप्रदर्शनपूर्व " एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सद-- तानां सततं श्राद्धानां परिणमन्त्युच्चैः ॥४॥” इति परिकर्मविधिमाहुः । तत्वमनत्यमस्मत्कृतषोडशकटीकायाम् । प्रकृतम्प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १-३४॥ भाष्यम्-कौष्ठ्यस्य वायो सिकापुटाभ्यां प्रयत्नविशेपाद्वमनं प्रच्छर्दनम्, विधारणं प्राणायामः, ताभ्यां मनसः स्थितिं संपादयेत् ॥ (य०)-अनैकान्तिकमेतत् , प्रसह्य ताभ्यां मनो व्याकुलीभावात् " ऊसासं ण णिरंभइ" (अावश्यकनियुक्ति १५१०), इत्यादि पारमर्षेण तनिषेधाच, इति वयम् ।। विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनि बन्धनी ॥ १-३५॥ विशोका वा ज्योतिष्मती ॥ १-३६ ॥ वीतरागविषयं वा चित्तम् ॥ १-३७ ॥ खप्ननिद्राज्ञानालम्बनं वा ॥ १-३८ ॥ यथाभिमतध्यानाद्वा ॥ १-३९ ॥ .
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy