SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ तत्राधिमात्रोपायानाम्तीनसंवेगानामासन्नः ॥ १-२१ ॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥१-२२॥ ईश्वरप्रणिधानाद्वा ॥ १-२३ ॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १-२४॥ तत्र निरतिशयं सर्वज्ञबीजम् ॥ १-२५ ॥ स एषःपूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १-२६ ।। भाष्यम्-पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः। यथाऽस्य सर्गस्यादौ प्रकर्षगत्या सिद्धः तथातिक्रान्तसर्गादिष्वपि प्रत्येतव्यः॥ (य०)-अन्न वयं वदामः-कालेनानवच्छेदादिकं नेश्वरस्योपास्यतावच्छेदकम् । सार्वक्ष्यं तु तथासंभवदपि दोषक्षयजन्यतावच्छेदकत्वेन नित्यमुक्तेश्वरसिद्धौ साक्षिभावमालम्वते । 'नित्यमुक्त ईश्वर इत्यभिधाने च व्यक्त एव वदतोव्याघातः, मुर्वन्धनविश्लेषार्थत्वादन्धपूर्वस्यैव मोक्षस्य व्यवस्थितेः, अन्यथा घटादेरपि नित्यमुक्तत्वं
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy