SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [४] पुनरविद्येति। एताः सर्वा वृत्तयो निरोद्धव्या । आसां निरोधे सम्प्रज्ञातोऽसम्प्रज्ञातो वा समाधिर्भवति । (य०) अत्र विकल्पः शब्दानाऽखण्डालीकनि सोऽसख्यात्यसिद्धेः, किन्तु "असतो णस्थि णिसेहो" इत्यादि भाष्यकंदचनात्खण्डश प्रसिद्धपदार्थानां संसर्गारोप एव, अभिन्ने भेदनिर्भासादिस्तु नयात्मा प्रमाणैकदेश एव । निद्रा तु सर्वा नाऽभावालम्बना, स्वप्ने करितुरगादिभावानामपि प्रतिमासनात् । नापि सर्वा मिथ्यैव, संवादिस्वप्नस्यापि बहुशो दर्शनात् । स्मृतिरप्यनुभूते यथार्थतत्ताख्यधर्मावगाहिनी, संवादविसंवादाभ्यां द्वैविध्यदर्शनाद्, इति तिसणामुत्तरवृत्तीनां द्वयोरेव यथायथमन्तर्भावात् पञ्चवृत्त्यभिधान स्वरुचितप्रपञ्चार्थम् । अन्यथा क्षयोपशमभेदादसङ्घयभेदानामपि संभवात् , इत्याईतसिद्धान्तपमार्थवेदिनः । अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १-१५ ॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ १-१३ ॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १-१४॥ दृष्टानुअविकविषयवितृष्णस्य क्शीकारसंज्ञा . वैराग्यम् ॥ १-१५॥ १ विशेषावश्यकभाष्यगा. १५७९
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy