SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [६८] हेतुत्वमित्येव न्यायसिद्धम् । अत एव शमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणानां सम्यक्त्वगुणानां पश्चानुपूयैव लाभक्रमः। प्राधान्याचेत्थमुपन्यास इति सद्धर्मविंशिकायां प्रतिपादितम् ।। ८॥ तदेवं हेतुभेदेनानुभावभेदेन चेच्छादिभेदविवेचनं कृतम्, तथा च स्थानादावेकैकस्मिनिच्छादिभेदचतुष्टयसमावेशादेतद्विषया अशीतिभेदाः संपन्ना एतन्निवेदनपूर्वमिच्छादिभेदभिन्नानां स्थानादीनां सामान्येन योजनां शिक्षयन्नाह एवं ठियम्मि तत्ते, नाएण उ जोयणा इमा पयडा। चिइवंदणेण नेया, नवरं तत्तण्णुणा सम्मं ॥९॥ 'एवं' इत्यादि । ‘एवं' अमुना प्रकारेणेच्छादिप्रतिभेदैरशीतिभेदो योगः, सामान्यतस्तु स्थानादिः पञ्चभेद इति 'तत्त्वे योगतत्वे 'स्थिते व्यवस्थिते 'ज्ञातेन तु दृष्टान्तेन तु चैत्यवन्दनेन इयं ' प्रकटा' क्रियाभ्यासपरजनप्रत्यक्षविषया 'योजना' प्रतिनियतविपयव्यवस्थापना 'नवरं' केवलं तत्त्वज्ञेन 'सम्यग् ' अवैपरीत्येन ज्ञेया ॥९॥ तामेवाहअरिहंतचेइयाणं, करेमि उस्सग्ग एवमाइयं । "जुत्तस्स तहा, होइ जहत्थं पयन्नाणं ॥१०॥ पतिः, प्रत्थालंबण-जोगवओ पायमविवरीयं तु। ग्रहस्तद्योग ठाणाइसु, जत्तपराणं परं सेयं ॥ ११ ॥
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy