SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [५०] न तत्स्वाभासं दृश्यत्वात् ॥४-१९॥ . एकसमये चोभयानवधारणम् ॥ ४-२०॥ स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेख मृखत इतिचित्तान्तरदृश्ये बुद्धिबुद्धेतिप्रसङ्गः स्मृतिसं करश्च ॥४-२१॥ कथम् - चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धि. . संवेदनम् ॥ ४-२२ ॥ अतश्चैतदभ्युपगम्यतेद्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४-२३ ।। भाष्यम्-मनो हि मन्तव्येनार्थेनोपरक्तं, तत्स्वयं च विषएत्वाद्विषयिणा पुरुषेणात्मीयया वृत्त्याभिसंबद्धं, तदेतच्चित्तमेव द्रष्टदृश्योपरक्तं विषयविपयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्तमात्रमेवेदं सर्वम्, नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति । अनुकम्पनी
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy