SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [४ ] न चैकचिचतन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥४-१६॥ तदुपरागापेक्षित्वाञ्चित्तस्य वस्तु ज्ञाताज्ञातम्॥४-१७ यस्य तु तदेव चित्तं विपयस्तस्यसदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरि गामित्वात् ॥४-१८॥ भाष्यम्-यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत तदा वहिपमाश्चितपृत्तयः शब्दादिविषयवद् ज्ञाताज्ञाताः स्युः। सदासातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति।। (10)-पानरूपस्य वित्तस्यात्मनि धर्मितापरिणामः सदा समिदितत्वन तस्य सदाशातत्वेऽप्यनुपपना, शब्दादीनां कादापित्यसन्निधानेच व्यसनायप्रदादिलक्षणेन शातायातत्वसंभवात् । अत एव केवललाने शक्तिविशेषण विपयाणां सदा सन्निधानाद् मानावच्छेदयत्वेन तेषां सदानातत्वनाधितमिति तु पारमेश्वरप्रवचनप्रसिद्धः पन्याः ।। प्रकृतम्--- स्यादाशक्षा चित्तमेव स्वाभासं विषयाभासं च भविप्यत्वानिवत्--- १ तत्पमारणक' इत्यपि । २ .पि नानुपन्नः' इति स्यात् ।
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy