SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [ ४६ ] निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ४-३ ॥ यदा तु योगी बहून् कायान्निर्मिमीते तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का: १ इति निर्माणचित्तान्यस्मितामात्रात् ॥ ४-४ ॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥४-५॥ तत्र ध्यानजमनाशयः ॥ ४-६ ।। यतः कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषां ॥४-७॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासना नाम् ॥ ४-८ ॥ जातिदेशकालव्यवहितानामप्यानन्तर्य स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ४–९ ॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥ ४-१० ॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तंदुभावः ॥ ४- ११ ॥ -
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy