SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [४५] ताशस्य कल्पनापत्तेः व्यवहारस्य बुद्धिविशेषधमैरेवोपपत्तेः, यदि चाचित्सामान्यनिष्ठ एवाचिद्विवर्तः कल्प्यते तदा तुल्यन्यायाचिद्विवर्तोऽपि चित्सामान्यनिष्ठ एवाभ्युपगन्तुं युक्तो न तु चिदचिद्विवाधिष्ठानमेव कल्पयितुं युक्तं, नयादेशस्य सर्वत्र द्रव्ये तुल्यप्रसरत्वात् । कौटस्थ्यं त्वात्मनो यच्छतिसिद्धं तदितरावृत्तिस्वाभाविकज्ञानदर्शनोपयोगवत्त्वेन समर्थनीयम् । निर्धर्मकत्वं चितः कौटस्थ्यमित्युक्तौ तत्र प्रमेयत्वादेरप्यभावप्रसङ्गात , तथा च " सच्चिदानन्दरूपं ब्रह्म " इत्यादेरनुपपत्तिः । असदादिव्यावृत्तिमात्रेण सदादिवचनोपपादने च चित्त्वमप्यचिद्वथावृत्तिरेव स्यादिति गतं चित्सामान्येनापि । यदि च " उत्पादव्ययध्रौव्ययुक्तं सद् " इति गुणस्थलोपदर्शितरीत्या स (द)लक्षणं सर्वत्रोपपद्यते तदा संसारिमुक्तयोरसाकर्येण स्वविभावस्वभावपर्यायैस्तद्बाधमानं बन्धमोक्षादिन्यवस्थामविरोधेनोपपादयतीति, एतज्जैनेश्वरप्रवचनामृतमापीय " उपचरितभोगाभावो मोक्षः" इत्यादि मिथ्याहग्वचनवासनाविपमनादिकालनिपीतमुद्वमन्तु सहृदयाः!। अधिकं लतादौ॥ ॥इति पातञ्जले सायप्रवचने योगशास्त्रे विभूतिपादस्तृतीयः।। जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥४-१॥ तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम्जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४-२॥
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy