SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [३८] । ६. ऊसासं ण णिरुभइ " [आव० नि० १५१० ] इत्याद्यागमेन योगसमाधानविनत्वेन बहुलं तस्य निषिद्धत्वात् । तस्मादध्यात्म भावनोपबृंहितसमतापरिणामप्रवाही ज्ञानाख्यो राजयोग एव चित्तेन्द्रिय जयस्य परमेन्द्रियजयस्य चोपाय इति युक्तम् ।। ॥ इति पातञ्जले सायप्रवचने योगशास्त्रे साधननिर्देशो नाम द्वितीयः पादः ॥ देशबन्धश्चित्तस्य धारणा ॥३-१॥ तत्र प्रत्ययैकतानता ध्यानम् ॥३-२॥ तदेवार्थमात्रनिर्भासं खरूपशून्यमिव समाधिः ॥३-३॥ त्रयमेकत्र संयमः ॥ ३-४ ॥ तज्जयात् प्रज्ञालोकः ॥ ३-५॥ तस्य भूमिषु विनियोगः ॥३-६ ॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥३-७॥ तदपि बहिरङ्ग निर्बीजस्य ॥३-८॥ अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणामः
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy