SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [३२] तदर्थ एव दृश्यस्यात्मा ॥ २-२१ ॥ कस्मात् - कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारण त्वात् ॥ २-२२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृतेस्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २-२३ ॥ यस्तु प्रत्यक्चेतनस्य खबुद्धिसंयोगःतस्य हेतुरविद्या ॥ २-२४ ॥ हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तम्, अतः परं हानं वक्तव्यम् - तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥ २–२५ ॥ अथ हास्य कः प्राप्युपायः १ इतिविवेकख्यातिरविप्लवा हानोपायः ॥ २-२६ ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २-२७ ॥ सिद्धा भवति विवेकख्यातिर्हानोपायः । न च सिद्धिरन्तरेण साधनम् इत्येतदारभ्यते—
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy