SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [ १४ ] 3 नुभवापरनामधेया शास्त्रोक्तायां दिशि तेदविक्रान्तमतीन्द्रियं विशेषमवलम्बमाना तत्त्वतो द्वितीया पूर्वकरणभाविसामर्थ्ययोगप्रभवेयं समाधिप्रज्ञा, इति युक्तः पन्थाः । प्रकृतम् समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नको नवो जायते तजः संस्कारोऽन्यसंस्कारप्रतिबन्धी ।। १-५० ॥ तस्यापि निरोधे सर्वनिरोधान्निर्वीजः समाधिः॥१-५१॥ ॥ इति पातञ्जले साङ्ख्यप्रवचने योगशास्त्रे समाधिपादः प्रथमः ॥ peopl उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थित चित्तोऽपि योगयुक्तः स्यात् । इत्येतदारभ्यतेतपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥२-१॥ CAPRICO भाष्यम् – नातपखिनो योगः सिध्यति, अनादिकर्मक्लेशचासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः संभेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते । स्वाध्यायः प्रणवादिपवित्राणां जपः मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरौ अर्पणं तत्फलसंन्यासो वा । २ शास्त्रातिक्रान्तम् ।
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy