________________
• टौका अ.३३
तहेवय २] नामकम्मच गोयञ्च अन्तरायन्तहेवय एव मैयाइकम्माई अवधी समासो ३ युग्म एवं अपनाप्रकारेण एतानि अष्टोकर्माणि समासतः संक्षेपतोन्नयानौविशेषः एतानि कानि तत्र प्रथमं ज्ञानावरण कर्म प्रथमचैव पद पूरणे तथा द्वितीयं दर्शनावरण दर्शनं सम्यक्त मामोतीति दर्शना वस्ण प्रतोहारवत् सम्यक सूपं न दर्शयति २ तथा वेदनौयं वेद्यतसाताऽसातेऽनेनेति वेदनौयं मधुलिप्तखद्धारातुल्य' तृतीयं कर्म तथा पुनर्मोह मुधरी मूढोभवति जीवो ननति मोहोमद्य वत् चतुर्थ मोहनौयं मोहाययोग्य मोहनीयं कर्मन यं तथैव च आयाति स्वकीयावसरे इत्यायुः गतिनि:सरि तु मिच्न अपि जोवोनिर्गतु न शक्नोति यस्मिन् सति निगहबवतिष्टतौल्यायुषः स्वभावः पञ्चमायुः कर्मर तथा नामयति च तसृषु गतिषु नवौ
जेहिं बद्दो अयं जीवो संसार परिवत्तई १ ॥ नाणा वरण चेव दंसणावरणं तहा। वेयणिज्नं तहा मोहं माउ कम्म
तहेबय २॥ नामकम्मच गोयंच अंतरायं तहेवय । एव मेयाई कम्माडू अट्टेवउ समासी । नाणावरणं पंच विह स्यु अनुक्रमे तेहना प्रकार पूर्वानुपूर्वीइ जिले कर्मे बांध्यो पौद्यो ए जीव चारगति रूप संसारमाहि परिवर्ते अनेक भेद पामे १ जानने जे आवरे ढांक के ज्ञानावरण जौम वस्त्र सूर्यनीकांतिने ढांके १ दर्शनने जे आवर ते दर्शनावरण जिम पोलीभी राजानी दर्शन करवामदौई २ वेइये सुखादिक ते वेदनी मधु खरद्याखडग्नीपरे ३ तथा वली मोहे अज्ञानीने विकल करे मदिरानी परि ते मोहनौ कर्म४ पाउख कर्म५ आवे आपण कर्म नरकादि गतिथी नौकलवु वांछ पणि नौकलाह नही नौगडनीपर २ च्चारगति माहि घणा भावपमाडे ते नाम कर्म चितारानौपरे । गोत्रनाम्हा मोटा ते गोत्र ते कुभार सरीखी दातारलेणहार विचाले विघ्नपणे पावते अंतरायकर्म भंडारी नौपर इम एकर्म सघलाई पाठे संखेपथी विसरन जैतला
राब अनपतसिंह बाहाद्गुन का आ.सं.उ.११मा भाग
भाषा