________________
स.टोका
मा भाग
3 मित्ता सहुत्तराचिव भवन्तिमेसा जहा महासागरमुत्तरित्तानई भवे अविगङ्गासमाणा १८) मनुष्याणां एतान् स्त्री सम्बन्धि सङ्गात् समति क्रम्य शेषाः * धनधान्यादिसम्बन्धाः सुखोत्तराचैव भवन्ति मुखेनोत्तौर्यन्त इति सुखोत्तराः यथा महासागरं स्वयं भूरमण सदृशं समुद्र उल्ला गङ्गानदी अपि सुखी त्तरास खोन्नया एव तथा येन स्त्री सङ्गस्त्यक्तस्तस्य अन्यसङ्गोधनधान्यादि संयोग: सुत्यज एव १८ अथ रागस्य दुक्खहेतुत्वमाह ( कामागिद्दिष्य भवं ख दुकव सव्वस्मलोयस्मसदेवगम्म जकाइयं माणसियं च किञ्चितस्मन्तगङ्गच्छइवोयरागी १८) वीतरागः पुमान् रागद्दे घरहितो मनुष्य स्तस्य विविध स्थापि दुःखस्य अन्तक पर्यन्त गच्छति प्राप्नोति तत् विविध दुःख कीदृशं कायिक कायेभवं कायिक रोगादि तथामानसिक मनसि भवं मानसिक दृष्ट वियोगानिष्टस'योगादि पुनर्यतदुख सर्वस्य लोक सर्वस्य प्राणिगणस्य खुइति निश्चयेन कामानुदि प्रभवं विषयसतसेवनोङ्कतं वर्तते काम्यन्त अभि
MAHARAXARXXXXXR.R.R.XXX
हरायो १७ ॥ एएय संगे समक्कमित्ता मुहुत्तराचे व भवंति सेसा । जहा महासागर मुत्तरित्ता नई भवे अवि गंगा
समाणा १८॥ कामाणु गिधिप्पभवं खु टुक्खं सब्बस्म लोगस्य सदेवगरम । जे कायं माणसियंच किंचि तसं तग ए पूठे कयां संग स्त्रौजातौनोते अतौक्रमौने सुखे नोत्तरितु योग्याः मेषसगाः मुखे जतरोवु कोइ दुस्तर दोहिलु लोकने विखे नही यथा महा * सागर उत्तौर्य जिम मोटो समुद्र सयंभू रमण ऊतरौंने गंगासमानापिनदी सुखोत्तोर्णा भवेत् गंगासमान जे मोटी नदीते सुखे उत्तरौइ एहवीह्नई१८ * कामानुडि प्रभवं निश्चयेन दुक्ख कामनौ अनुगृहि वांछा तेहथो ऊपनी निश्चय दुःख पाशाता वेदनीय जाणवो सर्वस्य लोकस्य देवसहितस्य सघला
लोकना समूहने देवता सहितने यत्कायिकं मानसिकं च किंचित् जे कायाने दुकवरोगादि मननी वारही वस्तुना वियोगथी ऊपनी थोडोइसकाइ
रायधनपतसिंह वाहादुर का मा०सं०१०