SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ भवन्ति ८ अय मोहादीनां उन्म लनोपायमाह (रागञ्च दोसञ्च तहेवमोहं उहत्तुकामण समूलजालं जेजे उपाया पडिवज्जियब्वात कित्तइस्मामि अहाण अ०३२४ पुचिट)हे विथ अहं पानुपू• अनुक्रमेणतान् उपायान् ते तव अग्रे कोर्तयिष्यामि तान् कान् ये उपायारागश्च पुनर्वेषं तथैवमोहं समलजालं मूलसहित उहत कामन पुरुषेण प्रतिपत्तयाः अङ्गीकर्तव्याः उपायथब्द नहेतवः ८ [रसापकामं म निसेवियब्बा पार्यरसादित्तिकरानराण दिन' च कामासमतिदु वन्ति दुमं जहासादुफलवपक्सौ १०] राग द्वेषमोहोन्म लनं च्छतानरीणरसाङ्गारादयोदधि दुग्धतादयोषा प्रकामं अत्यन्तं रसलोलुपत्वेन न निषेवि तव्याः मुह पडुनमेवनीयाइत्यर्थः प्रायेणरसामेबितास्मन्तानराणांदीप्तिकराभवन्ति धातु वीर्यादि दौत्य त्यादकाभवन्ति च पुनर्दीत धातुबलवीर्यादियुक्त मनुष्य कामायमभि द्रवन्तिविषयाः समभि आयान्ति तथा वितंवनिता अभिलषन्तीति भावः केकमिव पक्षिण: स्वादुफलं दूमं इव स्वादूनिस्वादुयुक्तानि जे जे उवाया पडिवज्जियब्वा ते कित्तस्मामि अहाणुपुदि॥ रसापगाम न निसैवियचा पायं रसा दित्ति करा नराणं । दित्तं च कामा समतिद्वंति दुम जहा साटु फलंब पक्खो १०॥ जहा दवग्गी पउरिंधणे वणे समारो ईष तथैव मोहं रागद्देष अने मोहनीयकम्मने उहत्तुं कामन समूलजालं उरिवानौं कामनावांछानो धणीने मूलसहित येये उपायाः प्रतिपत्तव्याः जेजे रागादि कटालिवाना उपाय कारण आदरवा तत्कीर्तयिष्यामि यथानुपूर्व्या तेई कहीसवा अनुक्रमे रसाः प्रकामं न सेवितव्याः रसघृतादि धणा सेववा नहीं प्रायः रसाः दौप्तिकरा: नराणां प्राइते रससेव्या थका दौप्ति वौर्यादिकना करणहार मनुष्यने दिप्त पुनः कामाः प्रतिगच्छति दीप्ति वौर्यादीक मनुष्यने कामकंदप साहस बलवंतथार काम पावोव्याप खादफलं दुममिव पची जोम मच खावंतने फलने पंखीया साहमाजाइ १. रायधनपतसिंह वाहार का प्रा०सं० उ. भागमा। सूब भाषा -
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy