SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ उ० टोका अ०३२ ८१७ सूत्र भाषा फलानि यस्य स स्वादुफलस्तं मधुरफलं वृचं प्रतिपचिणस्तदभिलाषिणोऽभिं मुखमायान्ति तथा बलिष्ट दोष पुरुषं कामावनितादयोऽभि मुख आयन्ति इति भावः इत्यनेन रसप्रसेवने दोष उक्तः १० अथ सामान्येन प्रकामभोजने दोषमाह (जहादवम्गोप उरिम्धणेवणे समारुश्रोनोवसम उवेद्र एबिन्दियग्गोविपगामभोइणो नबं भयारिस्सहि यायकस्स ११) यथादवाग्निदीवानलः प्रचुरन्धने बहुलकाष्टेवनेलग्नो उपथमं उपैति न उपशाम्यति कोहोदावानलः समारुतः पवनसहितः एवं सकाष्टवनेलग्न स पवनदवाग्नि दृष्टान्तेन प्रकामभोजिनो मात्राधिकाहारकारिणो ब्रह्मचारिणः इन्द्रियाग्नि हितायनभवति ब्रह्मचर्यचयायभवति अत्रे न्द्रियशब्देन इन्द्रियजनितरागोग्गृह्यते इन्द्रियजनितरागस्य अनर्थ हेतु त्वात् दवाग्ने रुपमा धर्मवनदाहकत्वात् मात्राधिकाहारकरणात् इन्द्रिय ग्रामो बलवान् भवति ११ पुनरागाद्युद्धर्तुकामेन कि कर्त्तव्यमित्याह [विवत सयणासण जन्तियाण' श्रीमासणाण दमिद्रन्दियाणं' नरागसत्त धरिसेद्र चित्त' पराइओवाहिरिवोस हेहिं १२] रागमत्र राग एवं शत्रु वैरोरागमत्र रेसाहयानां साधूनां चित्त न धर्षयति न पराभवति एतामानां कीदृशानां 'विविक्तमयनासनयंत्रितानां विविक्ताः स्त्रीपशुपण्डकादि रहिताया शयना उपाश्रयः विविक्तशयना तत्र यत् नोवसम उवे। एविंदियग्गवि पगाम भोगो न वंभयारि हियाय कमई ११ ॥ विवित्त सेव्जासण जंतियार्ण यथा दवाग्निः प्रचुरन्धन: वने जिम दावानलो अग्नि घणा काष्ट सहित अटवीने विखे समारुतः न उपशमं उपैति तेवलो बायर सहीतथको उपशम बूझाइ नही एवं पंचेंद्रियाग्निरपि प्रकामभोगिनः पुसः इम पांचेंद्रिय रूप अग्नि पणि अति सरस आहारलेबहार ब्रह्मचारिने हित भयो नहुवे केहने पिणं इतरमनोवांछित आहारकरता ब्रह्मचर्यने असंभवको अर्थात् अधिक आहारकरनेसे इंद्रियांका समूह बलवान् होता हे ११ ************************************** राय धनपतसिंह वाहादुरका का सं० उ०४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy