SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ उ टौका अ.२८ ८०८ जिनाभिहितं तौर्थकरोक्त श्रद्दधाति पुनर्योजिनीक्त एव श्रुतधर्म अङ्गप्रविष्टादिरूपञ्च पुनश्चारित्रधम्म सामायिकच्छेदीपस्थापनौय परिहार विशुद्धि 8 सूनसम्पराय यथाख्यातादिकं जिनोक्त' बद्दधाति नतु यो धादौनां लक्षण पाषण्डिभिरुक्त श्रद्धत्ते अत्र हि पृथक् उपाधिभेदेन समास्तमैदकथनं शिष्य * व्युत्पादनार्थ अन्यथा तु निसर्गरुचिरुपदेश रुचिच एतौ उभौ भेदी अधिगम रुचौ एव अन्तर्भावतः २७ अथ समाक्त लिङ्गान्याह [परमस्थ संथवोवा 8 सुदिङ परमत्य मेवणावावि वावबकु दंसणवजणाय सम्मत्त सद्दहणा २८] एतममाक्त यानं समातस्य लक्षण समानवतः पुरुषस्य चियं किं ४ तक्षणं परमार्थसंस्त वः परमाश्यतेऽर्थाश्च परमार्थाजीवादितत्वानि तेषां परमार्थानां जौवादिभावानां संस्तवः खरूपनाना दुत्पन्न परिचयः परमार्थ सस्तवः एतत्प्रथमं सम्यक वतो लक्षण' या शब्दः पदपूरण वा अथवा अन्यत् लक्षणमिदं सुदृष्ट परमार्थ सेवनं सुदृष्ट यथा स्वरुपं दृष्टाः दर्थिता वा पर मार्था जीवादयो यैस्ते सदृष्ट परमार्थाः गौतार्था स्तेषां सेवनं सुदृष्ट परमार्थ सेवन बहुश्रुतानां प्राचार्यादीनां यथाशक्ति वैयावत्त्यस्यकरण एतदपि जोअत्यिकाय धम्म सुयधम्म खलु चरित्तधम्मच । सहहदू जिणाभिहियं सोधम्म कत्ति नायब्बा २७ ॥ परमत्य संथवी वामुदिट्ठपरमत्यसेवणावावि । वावन्न कट्सण वज्जणाय सम्मत्त सहहणा २८॥ नत्यि चरितं सम्मत्त विहणं दस राय धनपतसिंह वाहादुर का पा•सं• उ.४१ मा भाम चारित्रधर्मः श्रुतधर्म चारित्वधर्म बद्दधाति जिनोक्त' सहके तौर्य करनु भाथां सधम्म रुचिरिति ज्ञातव्यः ते धर्मरुचिकहीए २७ परमार्थ संस्तवकरणं जीवादिचिनु करिवो मुदिवि परमार्थ गीताचीः थावकाः साधवञ्चतेषां सेवनागौतार्थ साधु अथवा धावक तेहनौ सेवाकरे व्यापवानां चरणभ्रष्टानां कुर्यनामांच कापालिकादीनां वर्जना संगत्यागकर कदर्शनी भ्रष्टाचारी तहनी संग न कर सम्यक बाधानं सम्मानी सहरणाकरे २६ नास्ति चारित १०२
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy