SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ए० टोका अ०२८ 5.9 सूत्र भाषा RAJARAX वति स इति कः येन श्रुतज्ञान' अर्थतः अर्थ प्रश्रित्य दृष्ट' येन श्रुतज्ञानस्यार्थेऽधिगतो भवति किं तत् श्रुतज्ञानंमित्याह एकादशाङ्गान्या श्राचाराङ्गा दोनि तथा प्रकोष्ठ का इति जातिवादेकवचन' प्रकोर्यकान्य, त्तराध्ययनादौनि दृष्टिवादः परिकर्मसूत्रादि च शब्दात् उपाङ्गानि उपपातिकादौनि सर्वाधियेोज्ञातानि भवन्ति सोऽभिगमरुचिर्भवति इत्यर्थः २३ अब विस्ताररुचेः स्वरूपमाह (दव्वाण सव्वाभावा सव्वपमाणे हिं जमवला सव्वाहि नयविहोहिय वित्थाररुइत्तिनायव्वो २४) सविस्ताररुचिरिति ज्ञातव्यः यस्य पुरुषस्य द्रव्याणां धर्मास्तिकायादीनां सर्वेभावा एकत्व पृथक् संयोग विभागादि समस्त पर्यायाः सर्वप्रमाणैः प्रत्यक्षानुमानोपमानागमैश्च पुनः सर्वैर्नयविधिभिर्नैगमसङ्ग ह व्यवहार ऋजु सूत्र शब्द समभिरूढे वम्भूतैः उपलब्धा यथारूपेण जाताः सन्ति सविस्तार रुचिर्विज्ञेय इत्यर्थः २४ अथ क्रियारुचि स्वरूपमाह [दंसण नापचरितं तव विषए सच्च समिद्र गुत्त जो किरियाभावरुई सो खलु किरियाई नाम २५ ] स खलु निश्चयेन क्रियारुचिर्नाम प्रसिद्धो यः यः पुरुषो दर्शनज्ञान चारित्रे तथा तपो विनये पन्नग' दिठिवाय २३ ॥ दव्वाण सव्वभावा सब्ब पमाणे हिं जम उबला । सब्बाहिं नयविहाय वित्थार रुइत्ति नायब्बो २४ ॥ दंसण नाण चरिते तव विषय सव्वसमिइ गुत्तीसु । जो किरियाभावरुई सो खलु किरिया रुई ध्ययनादिक दृष्टिवाद वारह अंग २३ धर्मास्तिकायादीनां सर्वभावाः द्रव्यधर्मास्तिकायादिक सर्वपदार्थ सर्व प्रमाणैः यस्य उपलब्धाः सर्वप्रत्यचादि प्रमाणे करौने जांख्यालाधा सर्वैःनयविधिभिः नैगमसंग्रह व्यवहारादिक नयनौविधिजाणे विस्ताररुचि ज्ञातव्या ते विस्ताररुचि कहोइ २ ४ दर्शन ज्ञानचारित दर्शन ज्ञान चारित्र तपो विनयसत्यसमिति गुप्तिषु तप विनय सत्य समिति गुप्तौने विखे यः क्रियायां भाव रुचिः परिकमण क्रिया ऊपरि रुचिकर ते ******************************* राय धनपतसिंह बाहादुर का आ० सं० उ० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy