________________
be
राज्ञादृष्टः पृष्टाश्च मेवकाः अकालयावया कायं लोको गच्छति ततो नमुचिम त्रिणाभणितं देव अत्र उद्याने श्रमणाः समागताः तेषां यो भत्तो लीक: उन्टौका
* स तद्दन्दनाथ गच्छति रानाभणितं वयमपि यास्यामः नमुचिना उक्त तर्हित्वया तत्र मध्यस्थेन भाव्य यथाई वादं कृत्वाताबि रुत्तरी करोमि राजा
नमुचि सहितस्त त्रगतः नमुचिनाणितं भी श्रमणायदि यूयं धर्म तख जानौषतर्हि वदथ सर्वेपि मुनयः क्षुद्रीयमिति कृत्वा मौने न स्थिताः ततो नमुचि शं रुष्टः सूरि प्रतिभणति एष वयनः किं जानाति ततः सूरिभिर्भणितं भणमः किमपि यदि ते मुखं खजूति इदं वचः श्रुत्वा अनेक शास्त्र विचक्षण न क्षुल्ल कशिष्येण भणितं भगवन् अह मेवेनं निराकरिष्यामि इत्यु वा क्षुलकेन सवादेनिरुत्तरीक्तः साधूनामुपरिष गतः रात्रौ च चरहत्त्या * एकाक्ये व मुनि बधार्थमागतो देवतयास्तम्भितः प्रभाते तदाश्चयं दृष्ट्वा राजालोकेन च भृशन्तिरस्कृती विलक्षी भूती गती हस्ति नागपुरं महापद्म युव * राजस्य मन्त्रीजातः इतश्च पर्वतवासी सिंहबलोनाम राजा स च कोट्टाधिपति रिति महापद्म देशं बिनायको प्रविसति ततोरुष्टे न महापद्मन नमुचि
मंत्री पृष्टः सिंहबलराजग्रहण किञ्चिदुपायं जानासि नमुचिनोक्त सुष्टुजानामि ततो महापद्म प्रेरितः सैन्यद्रुतोगतीनिपुणोपायेन दुर्ग भक्का सिंहबलो 8 बद्ध आनीतच महापमान्तिक महापी नोक्त' नमुचेयत्तवेष्ट तन्मार्गय नमुचिनोक्त सांप्रतं वरः कोशेऽस्त अवसरमार्गयिष्यामि एवं यौवराज्यं पालयतो
महापद्मस्य कियान् कालोगतः अन्यदा महापद्ममात्रा जाला देव्याजिनरथः कारितो अपरमात्रा च मिथ्यात्ववासितयाजिन धर्मप्रत्यनीकयाल मौनामा ब्रह्मरथः कारितीभणितच पद्मोत्तरो नाम राजा यथा एष ब्रम्हरथः प्रथम नगर मध्ये परिभ्रमतु जिनरथः पश्चात्परिभ्रमतु इदं च श्रुत्वा जाला देव्या 8 प्रतिज्ञा कता यदि जिनरथः प्रथमं न भ्रमिष्यति तदा परजन्मनि ममाहारः ततो राजा हावपि रचौ निरुही महापद्म न खजननया: परमाम
तिं दृष्टानगरानिर्गतः केनापि न ज्ञात: परदेश गच्छन् महाटव्यां प्रविष्टः तत्र च परिभमन् तापसालयेगतः तापसर्दत्त सन्मानस्तवतिष्ठति इतयं
च धनपतसिंह बाहादुर का प्रा० सं० २०४१ मा भाग