SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ उ टौका समये च नि:क्रम्य षोडशवर्षाणि चीनविहारण विद्वत्य केवल ज्ञान भाग जातः देवाश्च समवसरणमकाए: प्रवाजिताः केवल पर्यायेणधनकालं वित्य अ०१८8 समेतगिरि शिखरेमोक्षमगमत् तस्य भगवतः कुमारत्वे त्रयोविंशति वर्ष सहस्राणि माण्डलिकत्वे च त्रयोविंशति वर्ष सहवाणि चक्रित्व वयो विंशति ५४० वर्षसहस्राणि श्रामण्ये च त्रयोविंशति वर्षसहयाणि सार्वानि च सप्तशतानिवर्षाणि अभवन् सर्वायुईि नवति वर्षसहस्राणि साई मतशतानि चास्य बभूव इति श्रीकुन्यु नाथ दृष्टान्तः सागरन्त च इत्ताण भरहं नरबरौ सरो अरोय अरयं पत्तो पत्तीगइमणुत्तर ४ . च पुनः परी अरनामानरवरेश्वरः सप्तमचकोसागरान्त समुद्रान्त भरतक्षेत्रं षट षण्डराज्यन्त्यक्त्वा अरजस्व प्राप्तः सन् अनुत्तराङ्गति सिद्धिगतिं प्राप्त: मोक्षगत इत्यर्थः चक्री भूत्वातीर्थ करपदं भुक्त्वा मोक्षं गतइत्यर्थः अत्र अरनाथ दृष्टांतः अरनाथस्तत्तराध्ययन वृत्तिई योपि नास्ति तथापि ग्रन्यांतराझिख्यते प्राग विदेह विभूषण मङ्गला वतीविजयरत्न सञ्चया पुरी अस्ति तत्र महीपालनामा भूपालोस्ति प्राज्य राज्य' भुत अन्यदा गुरु मुखाचर्म श्रुत्वा स वैराग्य मागतः स तणमिव राज्यन्त्यत्वादीक्षां ललौ गुर्वतिके एकादशाङ्गानि अधोत्यगीतार्थों बभूव बहुवत्सरकोटोः स संयममाराध्य विशुद्ध विंशति स्थानकः अहवामकर्म बबंध तता मृत्वा सर्वार्थसिद्धविनाने देवो बभूव ततावा इह भरतक्षेत्र हस्ति नागपुरसुदर्शननामा नृपो बभूव तस्य राजी देवौनानी बभूव तस्याः कुनो सोऽवत तार तदानों रेवतो नक्षत्र बभूव तया चतुर्दश स्वप्नादृष्टाः ततः पूर्णषु मासेषु रेवती नक्षत्रे तस्य जन्म बभूव जन्मोत्सवस्तदाषट पञ्चाशत् दिक कुमारिकाभिः चतुः षष्टिसुरेन्द्र निर्मित: ततः सुदर्शन राजापि स्व पुत्रस्य जन्मोत्सवं विशेषाञ्चकार अस्मिन् गर्भगते मात्रा प्रौढारत्न मयोऽरस्वप्ने दृष्टः ततोपिनास्थारइति नाम कृतं देव परिहतः स वयसा गुणैश्चवई तेस्म एकविंशति सह शवर्षेषु अरकुमारस्य पित्रा राज्य दत्त एकविंशति वर्षसहश्राणि यावदाज्य भुक्तावतः तस्या शस्त्र को चक्र रत्वं समुत्पन्न ततो भरतं साध्य राय धनपतसिंह बाहादुर का त्रा०सं० उ. ४१ माग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy