SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ १.टीका विस्थानं ४ एषा चतुर्थी वा टिका अश्व पञ्चमौं प्राह नो निम्ग थे इत्यौण कुड्डन्तर सिवा दूसन्तरंसि वा भित्तिन्तरंसिवा कूईयसह वा रुइयसह वागीय 8 सवाणियसहवाकन्दिय सहवा विलवियसहंवा मुणित्ताइवनिम्गधेत कह मिति चे पायरियाहनिग यस्मखलु इत्योण कुडन्तरंसिवा दूसन्तर * सिवाभित्तिन्तर सिवा काय सहवारु इय सहवागीय सहवा हसियसह वाथणि य सह वा सुणमाणस्म वंभयारिस्मबभचेर सङ्गा वा कसा वा विति किच्छा वा समुष्पज्जिज्जा भयं वालभिज्जा उम्मायं वापाउणिज्जा दोहकालियं रोगायं कं हविज्जा केवलिपसत्तात्री धम्माअोभं सिज्जा तम्हा खलनोनिमा धे इत्योणं कुडडन्तर सिवा दूसन्तर सिवाभित्तिन्तरिंसिवा कइयसवारुइय सइंवा गोयसवा हसियसई वाणिय सहंवा विलविय सवा सुणमाणे विहरेज्जा ५ सनिग्रयो भवेत् स इति कः यः कुद्यान्तरे कुचं पाषाणरचित तेन अन्तरं व्यवधानं कुद्यान्तर सस्मिन् कुद्यान्तरेस्थि त्वा वाकंखावावितिगिच्छावा समुप्पज्जिज्जाभ यंबालभिज्जाउम्मायवापाउणिज्जादीहकालियंवा रोगायक हबिन्जाकवलि . पन्नत्ताओ धम्माओम सिज्जा तम्हा खलुनिग्गथेनाइत्यौणं इंन्दियाहू मनोहराडू मणीरमाई आलोइत्तानिभा __एज्जा ॥४। नोइत्यौणं कुडंतरंसिवादसंतरंसिवा भित्तियंतरंसिवा कुड्यं सइंवारुड्य सइंबागीयसवाहसियसहवा संदेह समुत्पद्यते ते धर्मने विध संदेहऊपजे भेदं वालभेत्धर्मनोभेदपडे दीर्घकालकंघणाकालेजपनो रोगातकंभवेत्रोगादिक छापजे काल प्रज्ञतात् केव लोकथित धर्मथकी भ्रष्टहोइ तस्मात् निश्चयेन ननिग्रंथः स्त्रीणां चक्षुरादीनि इंद्रियाणि मनोरमानि मनोहराणि पालोक्यजीईने नितरांध्यांनवान् न भवति स सा:' साधुः न स्वीणा स्त्रीजातिना कुचातरषभीतिने अांतररहे नहीं पाषाणमर भौत दयांतरष वा परियचने अांतर रह नहीं भित्तितरेषु राय धनपतसिंह बाहादुर का पा सं०.ठ ४१मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy