SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ हटौका पालस्य न अनुद्यमेन च शब्देन एतैः सर्वैः प्रकारैः अथवा एतेषां स्थानानां मध्ये एकैकेनापि स्थानन शिक्षा न प्राप्यते गुरुपदिष्टाशास्वार्थाभ्या सङ्कत न अ०११ * शक्नोति शिक्षा लाभस्याभावात् अबहुतत्व स्यात् ३ अथाग्रे तन गाघायां बहुश्रुतत्वेहेतुमाह अह अहहिं ठारहिं सिक्तासौलेत्ति वुचई अहस्मिरेसयादंते * नवमन्म मुदाहरे ४ अथानन्तरं एतैरष्टभिः स्थानैः अष्टभिः प्रकारैः शिक्षासौल इत्युच्यते शिक्षा ग्रहणासेवना रूपशास्त्र शौलते धारयतौति शिक्षा शौलः तानि अष्टप्रकाराणोमानि अहस्मिरे अहसनशीलः पुनः सदा दांतः जितेन्दियः पुनयो मम्मे न उदाहरेत् य एतादृशो भवति स गुरूणां शिवायोग्यो भव एणं रोगणालस्मएणय ।३। अहअट्ठहिंठाणेहिं सिक्खासौलेत्तिवुच्चई । अहस्मिरेसयादंते नयमम्ममुदाहरे।४। नासौले णसिया अलोलुए। अक्कोहगोसच्चरए सिक्खासीलेत्ति बुच्चई ।५॥ अहचउदसहिंठाणहिं वट्ठमाणेउसंजए। अविणीए लहे ते पांच स्थानक कहे गर्वात् क्रोधात् प्रमादात् गर्वे करी क्रोध करीर प्रमादेकार निन्दा करीने रोगणालस्ये न च रोग करौने ४ पालमे करीने ५ए * पांच वोले करौ अर्थ सूत्र न पामे ३ अथ अष्टभिः स्थानः हवेए पाठे स्थानके करीने शिक्षा शौलः इति उच्यते शिक्षाने योग्य हुवे यती अहसन शोल: सदा दांतः इन्द्रियमदते सहे नहीं सदा आपणोइ इद्रीयदमै न च मर्म उदाहरेत् कोइ नो मर्म बोले नही ४ न शौलेन नव विध यौल सातिसारा अशोल नहुवे सदा शौल आचार सहीत हुवे अतोचार न होइ न स्यात् अति लोलुपः अति लोलपौ न हुवे आक्रोधस्य तत्परतः क्रोध न करे सत्व बोले ए पाठे बोले करौ शिक्षा शौल कहोये सिक्षा सौलः इति उच्यते ५ अथ चतुर्दशस्थानकैः हवे चउद स्थानकने विषे वर्तमान असाधु संयती कहोई अविनीतः इति उच्यते ते साधु अविनौत कहोई' निर्वाणं मोक्षं न याति निर्वाणं कहोई' मोक्ष तौहां पणि नजाई पुनः पुनः क्रोधी भवति वारं राय धनपतसिराहाहर का प्रा.सं.उ.४१ मा भाग '
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy