SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ उौका श्र०१० ३०८ ******** कित्सार्थ ं समायाति प्रवृज्यापरित्यागादयोग्य इत्ययं सर्वैरपि लोकैरुपेक्षितः आर्त्त' रौद्रध्यानोपपद्मकालं कृत्वा सप्तमनरकपृथिव्यां नारकित्वेनोत्पन्नः पुण्ड कस्तु स्थविरांति गत्वा पुनर्दीचां गृहीतवान् प्रथममष्टमं तपः कृतवान् पारणके च शीतलरूचाहारेण वपुषि महावेदना समुत्पन्ना स्ततस्तेन अनशनं fati चारि मरणानि कृतानि आलोचितप्रतिक्रान्तः पुण्डरीकः कालं कृत्वा सर्वार्थसिद्धविमाने देवत्वेनोत्पन्नः इमं आख्यातं वैश्रमणाग्रे उक्का एवं पुनरुवाच अहो देवानुप्रियदुर्बलथरोरोपि कण्डरीकः सप्तमीं गतवान् सबलथरौरोपि पुण्डीकः सर्वार्थसिद्ध विमाने गतास्तस्मा हर्बल शरीरं संयम साधनं सबलशरोरं तदुद्व्याघातकं एवं नियमोनास्ति किन्तु ध्यानमेव तत्साधनंयस्य शुभध्यानं स संयमाराधकः यस्यतु अपध्यानं सस' यमविराधकः एवं गौतमखामि व्याख्यानं श्रुत्वा वैश्रमणो वन्दित्वा स्वस्थानं गतः गौतमः प्रभाते चैत्यानि नमस्कृत्य अष्टापदाप्रत्यवतरतिस्म तापसास्तदा एवमाहुः यूयमस्मदुगुरवो वयं भवच्छिष्या भवामः गौतमखामौ भणति मम धर्माचार्य स्त्रिलोकगुरुर्वई माननामास्ति तेच भांति युस्माकमप्याचार्यों वर्त्त ते गौतमः प्राह ईदृशो मम धर्माचार्यो वर्त्तते यथा सर्वज्ञः सर्वदर्थों रूपसम्पदा तिरस्कृत त्रिलोकरूपः किंकरौ कृतसकलसुरासुरविरचितसमवशरणोपविष्टः उपरिष्टतत्रत्रयः सुरेन्द्र बौज्यमानचामरयुगलः चतुस्त्रिंशदतिशयनिधानः श्रमण भगवान् श्रीमहावीरनामा वर्त्तते एवं वीतरागस्वरुपमाकर्ण्य तेषां तापसानां सम्यक्तीचयः सम्पन्नः ततः सर्वेपि तापसा गौतमस्वामिना प्रवाजिताः शासने देव्या तेषां सर्वेषां लिङ्गान्युपनीतानि तैः सर्वैः शिष्यैः सह गौतमस्वामी ततचलितः कस्मिंश्चिदुग्रामे गतः भिचावेला जाता गौतमेनोक्त यद्भवता रोचते तद्दक्तव्य ं मया नीयते तैरुक्त' पायसमानेयं सर्वलब्धिसंपत्रो गौतमः क्वचिद्गृहे पवद् ग्रहं पायसेन भृतवान् उपाश्रये आगत्य सर्वेषां तेषां मण्डल्यामुपवेशितानां पात्रेषु चौरं परिवेषितवान् नच चौरं चौणं भवति महा नसिकलब्धिमता गौतमेन तदग्रहे अंगुष्ठक्षेपात् जेमतामेव सेवालतापसानामीदृशः परिणामो जातः अहो अस्माकं शुभकर्मोदयो जातः यतो अनभ्रवृष्टिसदृशः समस्त 180000000000०००००००००* राय धनपतसिंह बाहादुर का आ० सं० उ० ४ १ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy