SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ४० टौका अ. १० ३०८ विहारं चकार एकदा ते स्थविराः कण्डरीकेण समं विहरन्तः पुण्डरीकियां नगर्य्या समायाता नलिनौवने समवसृताः पुण्डरोकराजा तेषां वन्दनया तत्रायातः स्थविराणां देशनां श्रुत्वा कण्डरीक ऋषिं वन्दते तदपुः सरोगं पश्यति पुनः स्थविरान्तिके समागत्य एवमवादीत् यदि स्थविराणामाज्ञा स्यात् तदाहं कण्डरीकमुनेर्वपुषि प्रासुकौषधादिभिचिकित्सा कारयामि यूयं मम यानशालायां तावत्कालं तिष्ठत ततस्ते स्थविरा: कण्डरीकेण समं यानशालायां गत्वा स्थिताः ततः स पुण्डरीक राजा कण्डरीकस्य प्रासकौषधैचिकित्सां कारयति त्वरितमेव तस्य रोगोपशान्तिर्जाताः स्थविरास्ततो विहारं चक्रुः रोगात'काद्दिप्रमुक्तोपि कण्डरीक मुनिर्मनोज्ञाहारादि मूर्च्छितस्ततो विहारं कर्तुं नेच्छति कण्डरीकस्य तादृशं स्वरुपमाकर्ण्य पुण्डरोकराजा तदन्तिके समागत्य एवमाह धन्यत्वं कृतपुण्यस्त्वं सुलब्धमनुष्यभवस्त्वं येन राज्य मन्तःपुरंच परिहृत्य संयममाहतवान् एवं दिर्वारं त्रिवारंवा पुण्डरीकेणोक्त प्राप्तलज्जः पुण्डरोकराजानमापृच्छ्य कण्डरीकः स्थविरैः समं ततो विजहार कियत्कालं उग्रविहारं कृत्वा पश्चात्संयमाद्दिखिन्त्रः शनैः २ स्थविरान्तिकाविर्गत्य पुण्ड रोकिन्यां नगर्या अशोकवनिकायां अशोकवरस्य पादपस्याधः समा गत्य शिलापट्टमारुढ उपहतमनः संकल्पः विकल्प किञ्चिध्यायन्रव तिष्ठति ततः पुण्डरोकधात्री प्रसङ्गात्तत्रायाता तां दृष्ट्वा पुण्डरोकाय न्यवेदयत् पुण्डरोकोपि तत्रागत्य तं त्रिः प्रदक्षिणी अत्य धन्यस्त्वमित्यादि उक्तवान् कण्डरीकस्य तद्वचनं न रोचति सर्वथा संयमादुभ्रष्टं तं ज्ञात्वा पुण्डरीकः पुनरेवमुवाच अहो भ्रातस्ते यदि विषयार्थस्तदं राज्य ं गृहाणेत्यत्वा तं राज्येऽभिषिक्तवान् स्वयं तु पञ्चमौष्टिकं लोचं संयममुपात्तवान् कण्डरोक सक्क पात्रोपकरणादिकं च टहोतवान् स्थरिवाणामन्तिके प्रवृज्जां गृहीत्वा हारं ग्रहीष्ये नान्यथेत्यभिग्रहं कृत्वा स्थविराभिमुखमेकाक्येव चलितः कण्डरीकस्तु राजग्टहान्त र्गत्वा तस्मिन्नेव दिने सरसमाहारं भुक्तवान् रात्रौ च तस्य तदाहारसारात् कथशरोरस्य उदरे महाव्यथा उत्पन्ना न कोपि तस्यांतिक मन्त्र सामन्तादिकश्चि ********* राय धनपतसिंह बाहादुर का आ०स० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy