SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ - उण्टौका जितकषाया निर्मलब्रह्मचर्यधराः स्वाध्यायध्यानयता दुश्चरेण तपश्चरणा अन्तप्रान्ताहाराः शुष्कमांस रुधिराः कृशशरोरा भवन्ति इमां गौतमक्रियमाण देशनां श्रुत्वा वैश्रमणमनस्येवं विसम्बादो जातः अहो एतेषां विशेषपुष्टिद्युतिधरं शरीरं यतिवर्णने चेदृशमिति वैश्रमणमनोवितकं ज्ञात्वा गौतमस्तदा * पुण्डरोकाध्ययनं प्ररूपितवान् तथाच पुष्कलावती विजये पुण्डरीकियां नगर्या महापद्म राजाभवत् तस्य पद्मावती राज्ञौ बभूव तस्याः कुक्षिसंभूती पुण्डरीक कण्डरीक नामानौ पुत्रौ जातौ पितयुपरते पुण्डरीको राजा जातः कण्डरीको युवराजा जातः अन्यदा तत्र स्थविराः साधवः समायाताः स्थिता नलनौवनउद्याने कण्डरौक सहितः पुण्डरीकस्तत्र गती वन्दित्वा निषण स्तेषां देशना शुथाव पुण्डरौकः थावकधर्म प्रपन्नवान् कण्डरीकः प्रबुद्ध . स्तान् प्रत्येवं जगाद अहं भवत्रिकटे प्रबज्यां ग्रहोथे नवरं पुण्डरोकराजानं प्रतिपृच्छामौत्युक्त्वा पुण्डरीक प्रति अहं प्रबजामौत्यु क्तवान् पुण्डरौकोप्याह मा इदानीं त्वं प्रव्रज्या ग्रहाण तवाद्य राज्याभिषेकं करोमि त्वनिश्चिन्तः सन् राज्यं पालय यथेष्टं मुखं भुंज कण्डरौको नैतदको कुरुते पुनः२ प्रन ज्या अहमेष कुरुते यावदसौ राज्यादिलोमेन गृह स्थापयितु पुण्डरीकेण शक्यते तावत्संयमकष्टं पुण्डरीकोस्य दर्शयति अयं संयमः सत्य: दुर्व्यहदुःखक्षयंकरः परं वालुकास्वादसदृशः गङ्गाप्रमुख महानदी प्रवाहसन्म खगमनवहःसाध्यः भुजाभ्यां समुद्रतरणवत् कष्टानुष्ठेयः अत्र हाविंशति परीषहाः सोढव्याः ततः सुकु मालगरीरेण भवता नायं संयमः परिपालयितु शक्यः तस्मादृग्टहएव तिष्ठ राज्यसुखं च भुजेति पुण्डरीकेणोक्तः कण्डरीक: प्राह कापुरुषाणां परलोकपरा अखाणां इहलोक विषयसुखसृष्णावतां अयं संयमो दुःपालोस्ति अहंच विषयसुखपरामुखः परलोकसमुखः शूरविरोस्मौसि नाहं संयमादिभमौति वदन्तं कण्डरौकं पुण्डरीकराजा संयमग्रहणार्थ मनुज्ञातवान् पुण्डरीककारितमहामहः पूर्वकं कण्डरीकः संयम' गृहीतवान् क्रमेण स्थविरान्तिक एकादशाङ्गानि पपाठ चतुर्थषष्ठाष्टमादि तपांसि प्रत्यहं चकार एकदा तस्य तपखिनस्तपः पारण के तुच्छाहारैर्दाघज्वरादयो रोगाः प्रादुर्भूता स्तथाप्यसौ स्थविरैः समं राय धनपतसिंह बाहादुर का आ.सं ० उ०१४मा भाग -
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy