SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १. टीका अ०६ २२४ तावत्परिमाणं आहारं पानीयं च गृहीत्वा आहारं पानीयं च कुर्यात् इत्यर्थः कथंभूतं पाहारं कई रहस्ये न आत्मार्थ कृतं प्राकृतत्वात् विभक्तिव्यत्ययः१५ संनिहिं च न कुब्बिज्जा लेवमायाइ सजए पक्खो पत्त समादाय निरवेक्लो परिव्वये १६ च पुनः सयतः साधुर्लेपमात्रयापि सविधि न कुर्यात् लेप स्य मात्रा लेपमात्रा तथा लेपमावया सं सम्यक् प्रकारेण निधीयते स्थाप्यते दुर्गतौ आत्मा येन स सविधितगुड़ादिसञ्चय स्तं न कुर्यात् यावता पात्र लिप्य ते तावन्मात्र अपि कृतादिकं न सच येत् भिक्षुराहारं कृत्वा पत्नं समादाय पात्र गृहीत्वा निरपेक्ष: सन् निःस्पृहः सन् परिब्रजेत् साधु मार्गे प्रवर्तत क इव पक्खो इव यथा पक्षी आहारं त्वा पचं तनूरुहमात्र गृहीत्वा उड्डीयते तथा साधुरपि कुक्षिस'वलो भवेत् १६ एसणास मित्रो लज्जूगामे अनि पिंडस्म पागम कडं लङ्कण भक्खए ॥१५॥ संनिहिंच न कुछ ज्जा लेवमायाए संजए पक्खी पत्त समादाय निर विक्खो परिव्वए ॥१६॥ एसणा समिओ लज्जूगामे अणियो चरे अप्पमत्तो पमत्तेहिं पिंडवायं गवेसए ॥१०॥ एवं आपणे अर्थेनोपजाव्यो के आहार सूझतो ये १५ सन्निध अबादिकं संसचयन कुर्यात् विगयलिगारमावपिण रात्र राखेनही लेपमात्रमपि साधु सञ्चय * न कुर्यात् लेपमात्र थोड़ी पिणसनघ राखे नहीं पक्षिवत् पक्षं सञ्चयं कृत्वा जिम पंखी उडे तिवारे पांख एकठौ करीने उडे तिम यतौ धाई पौये पात्रां । एकठा करौने चाले तथामुनौः निरपेक्षी सन् विचरेत् तिम साधु निरपेक्षी थको विचरे १६ एषणासमिति विषयेसावधान: लज्जावान् साधू लज्जावंत छ। ग्राम नगरादौ अनित्य वास: गाम नगरने विषे अनियत वासी थको विचरे अप्रमत्तः सन् प्रमत्तेभ्यः यहिभ्यः साधु प्रमाद रहित के गृहस्थ प्रमादी के परिगृहपास धौपिंडपाव भिषां विलोकयेत् भिक्षाआहारलिइ सूझतो१७ एवं पूर्वोक्तं स भगवान् उक्तवान् सर्वोत्कृष्टज्ञानौसर्वाधिकदर्शी उत्कृष्टज्ञाननो राय धनपतसिंह बाहादुर का आ.सं.उ. ४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy