SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ४० टोका अ०६ २२२ सूत्र भाषा कात्रायते कोट्टशास्ते वाला तत्त्वन्नाः पुनः कोट्टशास्ते पापकर्मभिर्विषन्नाः विविधं अनेकप्रकारं ययास्यात्तथा सत्राः पापपङ्गेषु कलिता इत्यर्थः १२ जेकेर सरौर सत्ता बनेरूवेय सव्वसो मणसा कायवक्वेयं सव्वे ते दुक्खसम्भवाः १२ ये केचन ज्ञानवादिनः शरीरशक्ताः सन्ति शरीर सुखान्वेषिणः सन्तिः तथा पुनर्येवर्षे शरीरस्य गौरादिके च पुनस्तथा रूपे सुन्दर नयननासादिके च शब्दात् शब्द रखेगन्ध े स्पर्शे च सर्वथा मनसा कायेन वाक्येन सप्ताः संल म्नाः सन्ति ते सर्वे दुक्खसन्भवाः दुक्खस्य सम्भवा दुक्खभाजनं भवन्ति मृगपतङ्ग मौन मधुप मातङ्गवत् इहलोके यथामरण दुक्खभाजः परलोकेप्यार्त्त ध्यानेन मृताः दुक्खिनास्युरित्यर्थः १२ आवब्रादौह मडाण' स'सारंमि अणन्तए तम्हा सव्वदिसम्पस्स अप्पमत्तो परिव्वए १३ ते अज्ञानवादिनो विषयिणः अनन्तके अपारे संसार दौघं अध्वान' दोघं मार्ग आपत्त्राः प्राप्ताः सन्तितस्मात्कारणात् सर्वान्दिशं भवभ्रमणरूपांश्रष्टादशभावदिशः दृष्ट्वासारप्रमत्तः प्रमाद माणिणो ॥११॥ जे केद्र सरोरे सत्ता व रूवेय सव्वसो । मणसा काय वक्केणं सव्वेते दुक्ख संभवा ॥ १२ ॥ आवस्था दौह मद्दाणं संसारंमि अणं तए । तम्हा सव्व दिसं परम अप्पत्ती परिव्व ॥ १३॥ बहिया उड्ड मादाय नाव जे केचित् सरोरे सत्वा मूर्च्छिता इह शरीर एमरोरने विषे के इसत्व प्राणी समूर्च्छा के शरीर गौरत्वादिके सुरो कार वर्णे रुपे सर्वप्रकारे रूपे करो वर्षे करौ सर्व प्रकारे करो मनसा कायेन वाक्येन दुःखकरा भवन्ति मनवचनकायाइ करी ते जीव ते सर्वे दुःखयुक्ता भवन्ति ते सघलाइ दुःख सहित होवे १२ प्राप्ता दीर्घ अध्वानं भवभ्रमण रूपं संसार समुद्र तेहने मारी पड्या ते मार्ग किस्या के दौर्घ लांवा के संसार अन्तरहिते वली संसारी किस्या के अंतपार करौने रहौत के तस्मात् कारणात् सर्वदिशं सर्वगत्यागत्यं दृष्ट्वा तिथे कारणे सर्वगति श्रगति देखौने श्रप्रमत्तः परिव्रजेत् अहो साधु ए स्वरूप जाणी 98909840XXXXXXXx राय धनपतसिंह बाहादुर का आ० सं० उ० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy