________________
परोपदेशं विनवसत्यं एषयेत् सद्रोहितं सत्य अर्थात् सयम अभिलषेत् पुनः पण्डितः भूतेषु पृथिव्यादिषु षटकायेषु मैत्री कल्पयेत् किं कृत्वा बइन् पास जातिपथान् समीक्ष्य पाशाः पारवश्य हेतवः पुत्रकसत्रादि सम्बन्धास्त एव मोहहेतु तया एकेन्द्रियादि जातीनां पन्धानः पाशिजाति पथ्यास्तान् पाशजाति पथान् दृष्ट्वा यदाहि पुत्रकलवादिषु मोहं करोति तदाहि एकेन्द्रियत्वं जौवो बध्नाति २ माया पियागहुसाभाया भज्जापुत्ताय ओरसा नालन्ते ममताणाय लुप्पन्तस्मु स कम्मुणा २ पण्डित: इति विचारयेदिति अध्याहारः कर्त्तव्यः इतौति किं एते ममत्राणाय मम रक्षायै न अलं समर्थाः
भाया भज्जा पुत्ताय ओरसा। नालंते मम ताणाए लुप्पंतस्म स कम्मु णा ।। एय म8 स पेहाए पारी समिय
दंसणे । छिंदे गेहिं सिणेहंच न कंखे पुव्वसंथवं ।४। गवासं मणि कुंडलं पसवो दास पोरुसं। सव मेयं चत्ताएं माता पिताम् षावधूभ्राता माता. पिता वह भाई इत्यादिक भार्या पुत्रास्ते चउरसा स्वयं उत्पादिताः पुत्र ते अंगना ऊपजाव्या न समर्थाः पित्रादयो भवन्ति मम रक्षवाय ए पुच्चादि मुझने कर्म थी पौडा थो नहीं राखी सके सरण पौद्यमानस्य स्वकृतकर्मण जिवारे कर्म प्रावी लागे तिवारे राखण हार कोई नहीं ३ एतत् पूर्वोक्त स्वबुड्या विचार्य ए पूर्वे कह्यो जे अर्थ विचारौने पश्येत् सम्यग् दृष्टिः भलौ दृष्ट करौ देखे मौथ्यात्व छांडे सम्यक्त आदरे किन्द्यात् यह स्नेहं च घर छांडे नेह छांडे न वांछयेत् पूर्वपरिचयं गृहस्थनी परिचय न करे ते गृहस्थवासमै रह्या थका सुख याद न करे ४ गावं अख' मणिः आभरणादयः गाइ अश्व मणिकुण्डल' अजादयः दासपौरुषं झाली दास गुलाम सेवक सर्वगवाखादि पूर्वोक्त त्यक्त्वा इत्यादिक सर्ववानां छोडीने खेच्छारूप धारी भविष्यसि देवता वैक्रियरूपनो धरणहार देवता थाइस ५ रहाराम मनुष्यादि पुन: थावर परिग्रह घर वाग हाट प्रमुख
राय धनपतसिंह बाहादुर का प्रा.सं ठ०१४मा भार
भाषा