________________
४० टोका
अ०६
२१६
सूव
भाषा
*****************************************
अध्ययने कथ्यते अयं पञ्चमषष्टाध्ययनयोः सम्बन्ध: जावन्ति विज्जा पुरिसा सव्वते दुक्ख सम्भवा लुप्पन्ति बहुसोमूढाः संसारंमि अनन्तरी १ यावन्तोऽ विद्याः पुरुषाः ते सर्वेपिमूढाः संसारे बहुसो वारम्बारं लुप्यन्ते पाधिव्याधि वियोगादिभिः पौड्यन्ते न विद्यते विद्या सम्यक् ज्ञान' येषान्त अविद्या ra नच कुत्सार्थ वाचकः ये कुत्सितज्ञान सहिताः मिथ्यात्वोपहत चेतसो वर्त्तन्त ते मूर्खाः संसारं दुःखिनो भवन्ति कौट्टथे संसार अनन्तके अपार कौदृशास्तेऽविद्याः दुक्खसम्भवाः दुक्खस्य सम्भवयेषु ते दुक्खसम्भवाः दुःखभाजनमित्यर्थः यावन्तः अविद्या इत्यत्न प्राकृतत्वात् अकारोऽदृश्यः १ अत्र अ विद्या पुरुषोदाहरण' यथा कथित् द्रमको भाग्यात् कापि किञ्चिद प्राप्नुवन् पुराइहिरे कस्मिन् देवकुले रात्रा वुषितः तत्रैकं पुरुष कामकुम्भप्रसादेन यथेष्टभोगान् भुञ्जानं वच्यप्रकामं सेवितवान् तुष्टेन तेनास्य भणितं भो तुभ्यं कामकुम्भ ददामि उत कामकुम्भविधायिकां विद्यां ददामि तेन विद्या साधन पुरवरणादि भौरुणा विद्याभि मन्त्रितं घटमेवमेदेहोति भणितं विद्या पुरुषेण विद्याभि मन्त्रितो घट एव तस्मैदत्तः सोपि तत्प्रसादात् सुखीजातः अन्यदापौतमद्ययं पुरुषस्तं कामकुम्भ मस्तके जत्वा नृत्यन् पातितवान् भग्नः कामकुम्भ स्ततोनासौ किञ्चिदर्थ मवाप्नोति शोचति चैवं यदि मया तदा विद्यागृहौताऽभविष्यत्तदाऽभिमं वानवं कामकुम्भ मकरिष्यं पूर्ववदेवं सुखी अभविष्य एवं अविद्या नराः दुक्खसम्भवाः क्लिशन्ते १ समिक्स पण्डिए तन्हा पासजाई पहे वह अप्पणा सचमेसिज्जा मित्तभूएस कप्पए २ तस्मादन्नानिनां मिष्यात्विनां संसार भ्रमणत्वात् पण्डितः तत्त्वज्ञः आत्मना स्वयमेव समिक्व पंडिए तम्हा पास जाइपहे बहू । अप्पणा सच्च मेसेज्जा मित्ति भूएस कप्पए । २ । माया पियान्हसा रूपात् एकेंद्रियादि जाति यथा न बहुन् संसार रूप पास देखो एकेन्द्रियादिक जोनि मांहि जौव फिर के अज्ञानी आत्मना सत्यं संयमं विलोकयेत् ए संसारनो स्वरूप जाणौने आपणा श्रमाने १७ भेद संयम अने सत्य तेहने विषे थापे मित्र भावं भूतेषु कुर्यात् सर्वजीव थको मैत्रीय भाव करे २
राय धनपतसिंह बाहादुर का आ०सं० उ० ४१ मा भाग