________________
-
و
الله
1
उ टीका
धम्मस्य श्रवणात् जोवास्तपखिनो भवन्ति क्षमावन्तो भवन्ति दयालवश्च भवन्ति इत्युक्त न बोडादौनां धर्मविषधः कृतः पाहच्च सघण लई सद्धापरम दुलहा सुच्चा नेयाउअंमग बहवे परिभस्मई ८ आहवेति कदाचित् श्रवणं धर्मश्रवण लब्धं प्राप्तं तदा धर्मवाण लब्धाऽपि श्रद्धाधर्मेरुचिः परमदुल्लभा अत्यन्त दुःप्राप्या श्रद्धाया दुर्लभे हेतुमाह बहवो मनुष्याः नैयायिकं न्यायमार्ग जैनमार्ग श्रुत्वा परिभ्रस्यन्ति न्यायमार्गात् स्वलन्त न्याये पञ्चसमवायकारण भवं नैयायिकं पञ्जसमवायकारणवादकं जैनं दर्शनं अत्र सप्त निद्वानां दृष्टान्ताः । तत्र प्रथमनिङ्गवोदाहरण यथा कुडल पुरे श्रीवोरख सा सुदर्शना तस्याः पुचो जमालि: वीरपुत्री प्रियदर्शना तस्य पत्नी तया सह जमालि वीरपादान्त दीक्षां जयाह जमालिना सह पञ्चशत क्षत्रिया: प्रव्रज्याञ्जयडु: प्रियदर्शनया सहस्राः स्त्रियः प्रव्रज्याञ्जगृहु: स्वामिनास्थ विराणामर्थितः स्थविरैश्चास्य एकादशाङ्गान्यध्यापितानि अर्पि तश्च पञ्चशत साधु सहस्र साध्वौ परिवारः अथ जमालिभंगवताऽननुज्ञातः क्रमेण विहारं कुर्वन् श्रावस्तिङ्गतः तिन्दुकोद्याने कोष्टक चैत्वे समवस्त: अन्त प्रान्ताहारै स्तन तस्योत्पन्नोरोगः तेन न शक्नोति ऊपविष्टुं वदति च जमालिः शिवान् प्रतिमदर्थ संस्तारकं कुरुतः शिष्येण संस्तारकः कर्तु मारश्च: उपविष्ट म शनवता जमालिना भणित: शिष्यवतः संस्तारकस्तेनोक्त न कत: किन्तु क्रियमाणोस्ति ततस्तेन चिन्तितं. यद्भगवान् महावीर
वज्जति तवं खंति महिंसयं ॥८॥ अाहच्च सवर्ण लड्डु सद्धा परम दुल्लहा । सुच्चा नेयाउयं मग्गं वहवे परिभाई।। 8 श्रुत्वा प्रतिपद्यन्ते जे धर्म सुणोने परिवर्जे अङ्गोकार कर तपं शांति जोवदया तप बारे भेदे क्षमा जीवदया पलिवर्जे अंगीकार करे धर्मसांभ 8.लवा थको अथ कदाचित् धर्मस्य श्रवणं लब्ध कदाचित् धर्मसांभल्यो गुरुने संजोगे धर्मेच्छापरम दुर्लभाभवति धर्म उपरि सद्दहणा भाववी दोहिली
श्रुत्वानियायिक मार्ग मोक्ष नोदेणहार शुद्ध मार्ग सांभल्यो अङ्गीकार कर जीवाः भ्रष्टाः भवन्ति अङ्गीकार करीने पछे घणाजीव धर्म थी भ्रष्ट होइ ।
राय धनपतसिंह बाहादुर का प्रा०सं० उ. ४१ मा भाग