SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ उ० टीका श्र०३ १५३ ************** पारणr गणि अच्च देवदत्त रज्ज सहस्रच्च हत्योगं १ तयाचीक्त' दयमपिते सद्यः सम्भवष्यति तस्यामेव रात्रौ देव कुय्यां मूलदेवेन सुप्तेन स्ववदन प्रविश्चन्द्रः स्वप्ने दृष्टः तदानो मेव तत्रैव सुप्त ेन एकेन कार्पाटि केन तादृश एव स्वप्नोदृष्ट: मूलदेवः स्वस्तरादुत्थितो यावत्स्व स्वप्न' विचारयति तावत् सोपि स्वस्वरादुत्थाय स्वगुराः पुरस्तं स्वनमाचख्यौ गुरुरपि त्वमद्य घृत गुडसहित मण्डकं प्रासासोति बभाषे मूलदेवस्तत उत्थाय नगरान्तः स्वप्न पाठक ग्टहे गत्वा धनं विनयं कृत्वा खनपाठकाय स्व स्वपूमाचख्यौ तेनेाक्त सप्तमदिवसे तव राज्य भविष्यतीत्युक्ता स्वपुत्रौ तेन मूलदेवाय परि णायिता अपुत्रो तनगरस्वामी मृतः पञ्चदिव्य मूलदेवस्य राज्य' दत्त' देवदत्ताञ्च गणिकान्तत्रानाय्य मूलदेव राजा स्वराशीचकार अन्यदा तत्र व्यापा रार्थ मागतो चल व्यवहारी राज्ञा मूलदेवेनोपलचितः शक्तमिषेण भृशं पराभूतः खतेजो मूलदेवेन दर्शितं अचल: स्वापराधं चमयामास राज्ञी वसा मूलदेवेन मुक्तः अथ स कापटिकः स्वस्वनानुसारि स्वप्रदर्शनं मूलदेव कुमारं राजानं जातं श्रुत्वा पुनस्ताथ स्वप्रार्थी तस्यामेव देव कु सुप्तः परं तादृशं स्वप्नं न प्राप एवं यथास्य कापटिकस्य तादृश स्वप्रप्राप्तिर्दुः प्राप्या तथा मनुष्य त्वादृभ्रष्टस्य जीवस्य मनुष्यत्वातिदुःप्रापति ६ चक्केति इन्द्रपुरे इन्द्रदत्त राजा तस्य २२ पुत्राः अन्यदा तेन राज्ञा एका मन्त्रिपुवो उठा सा वणिक पुत्रीति परिणीय उपेक्षिता कदापि न भुक्ता एकदा सा ऋतुस्नानं कुर्व्वतो राजा दृष्टा पृष्टञ्च सेवकानां कस्येयं पत्नीतैरुक्तः युष्माकं पत्नी मन्त्रिपुत्रो राजा तदावासे गत्वा सा भुक्ता तस्याः पुत्रोजातः स राजसदृश एव यत उक्त' ऋतुस्रान समयेयं पश्यति नारी तसदृशं जनयति गर्भमिति तथा स्व पितुर्मन्त्रिणो राजभोग स्वभाव गर्भप्रस्तावः प्रोक्तः मन्त्रिणा तु तद्दिनं राजोल्लापाभि ज्ञानादिकं व वहिकायां लिखितं तस्याः पुवोजातः क्रमादृहद्दितः सेो मन्त्रिणैव पालितः कदापि राजोनैव दर्शितः मन्त्रिणा कलाचार्य पार्श्वे ७२ कलाः पाठितः २२ पुत्रास्तु अविनीताः न पठन्ति अथ मथुरायां पुरिजित शत्रु पुत्रौ मिट्टत्ति नात्री कृत राधा बेध २० राय धनपतसिंह बाहादुर का अ० सं०ड० ४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy