________________
३
४० टौका * पुवाः कोटिध्वजाः कियताकालेन पिता ग्रहमागत: ज्ञातवान् रत्नविक्रोणनं रोषं विधाय पुत्रानव मचे मम रत्नानि पश्चादापन्तु यथा तत्पश्चादालनं
दुष्करं तथा मनुष्यत्व मपि दुर्लभं सुविणेत्ति प्राटलिपुरात् कला कुशला मूलदेवो राजपुत्रोद्यूत व्यसनात् पित्रापराभूतो निर्गती गुटिका क्त वामन रूप उज्जयनी गतः तत्र तादृशा रूपेणैव तेन वीणकला जनानां दर्शिता विस्मिताजनाः वौणाकलावार्ता सर्वत्र प्रसूता श्रुताच देवदत्तया वेश्यया ततस्तयास्तस्या कारणाय चेटो प्रहिता तया चागत्व एव मुक्त भो वामन त्वां मत्स्वामिनी आकारयति तेनीक्त १ याविचित्र विटकाटि निवृष्टा मद्यमांस निरत निकृष्ट कामला वचसि चेतसि दुष्टातां भजन्ति गणिकां न बिशिष्टाः वामनेन एवमुक्त पि तया चेव्या विचित्रः सामवचनम् हमानौत: देवद तया च तेन समं वीणावादी विहितः वाममेन वोणा कलादिभि देवदत्ताजिता पादयोर्निपत्य एव मूचे भी पुरुष स्वरूपं प्रकटयः अनया कलया ज्ञायते त्वमी दृग्वामनरूपवान्नासि मूलरूपन्त पृथग् भविष्यतीतिवातंरूपं प्रकटय वामनेन वेश्यावचनरञ्जितेन स्वरूपं प्रकटितं सापिभृशं तद्रूप चम स्कृता प्रकाम मागच्च स्वराहतं स्वभोगासक्त चकार अतीवतप्रौति पात्र बभूव अन्यदा पूर्व तस्यां आसक्तवान् व्यवहारि पुत्रोऽचलना मागृह समयातः अकया उक्त वसे इभ्य पुत्र भज मुञ्चेनं निस्व मूलदेवं तयाचोक्त मूलदेवो गुणवान् अयमचलो निर्गुण: अक्कया उक्त उभयोः परीक्षा क्रियते ताभ्यां उभयोः पार्श्वे इक्षवः आनायिताः मूलदेवोनिस्त्वच कर्पूरवासिताः सुसंस्कृता आनौता अचलेन शकट भृत्वा इक्षव आनौताः तथाप्यका वचसा इभ्य पुत्रेण पराभूतो मूलदेवी बेबातट प्रस्थितः अटव्यां गच्छतो मूलदेवस्थोपवासत्रयं जातं चतुर्थ दिवसेकापिग्राम भिक्षायां राहामाषालधाः मूलदेवेन सद्भक्षणार्थ सरसि गचाता कश्चिन्महातपस्वी दृष्टः तदभिमुखं गत्वा निस्तारयमा विस्तारय पात्र व्यादि शहानिमान् भाषान् ग्रहाणेत्युका तेमाषा स्तम्म दत्ता तदा तमाहस सन्तुष्टादेवी गगनमार्गेऽवदत् भी पथिकमार्गय यथेच्छ पदहयेन ततो मूलदेवोऽवदत् धनाणं खुनराण कुम्मासाहुन्ति साहु
RERRRRRRRRRRRRRRORXXXXXXXX
राय धनपतसिंह बाहादुर का श्रा.सं.२०४१ मा भाग
TION