________________
उल्टीका ४ ममापि रुचितं यस्मिन् यदष्टौ गुणाः निबन्सो १ बहु भोजनोर त्रपमना३ नक्त दिवासायकः ४ कार्याकार्य विचारणान्ध बधिरी ५ मानापमान
समः ६ प्रायेणामय वर्जितो . दृढवपु ८ मूर्ख : मुख जीवति । परं नैवं चिन्तयति नानाशास्त्र सुभाषितामृतरसैः श्रोत्रीत्मवं कुर्वतां येषां यान्ति दिनानि पण्डितजनव्यायाम खिन्नात्मनां तेषां जन्म च जीवितञ्च सफलं तैरेव भूर्भूषिता शेषैः किं पशुवदिवेक रहित भूभारभूतैर्नरैः २ एवं पण्डित गुणान् अचिन्तयन् मूर्खगुणांचासतोपि चिन्तयन् ज्ञानावरणीयं कर्मचड्ढादिवं गतः ततखुतो भरतक्षेत्र प्राभौर पुत्रीजातः क्रमेण परिणीतः तस्य पुत्रिकाजाता सा रूपवती अन्यदा अनेकाभोराकृत भृत शकटाः कञ्चिनगरं प्रतिगच्छति असावपि तसाथै घृत भृतं शकटं गृहीत्वा चलितः मार्गे मा पुत्रौ शकट खेट न करोति ततस्तद्रूपव्या मोहितै राभीरपुत्र: अपये खेटतानि शकटानि तानि सर्वाणि भग्नानि तादृशं संसार स्वरूपं दृष्ट्या सनात वैराग्य: स प्राभौरः तां पुत्री उद्दाह्य दीक्षा जग्राह उत्तराध्ययन योगीदहनावसरे असंखयाध्ययनोहेशे कृतं तस्य आभीरभिक्षी नावरणी दयो जात न तदध्ययनमायाति प्राचाम्नान्येव करोति उच्चैःस्वरेण तदध्ययन निर्घोषं करोति एवञ्च कुर्वतस्तस्य दादशवर्षप्रान्त अन्नानपरीषह सम्यग् अधि सहमानस्य केवलज्ञानं समुत्यवं एवं अज्ञानपरीषहे अाभौर साधुकथा यस्य च ज्ञाना जीर्ण स्यात् तेनापि ज्ञानपरोषही न सोढ स्तत्रार्थे स्थूलभद्रकथा स्थूलभद्र स्वामी विहरन् बालमित्र हिज रहेगतः तत्र तं अदृष्ट्वा तद्भायी पृष्ठवान् क्वते पतिर्गत: सा प्राह परदेश धनार्जनार्थ गतोस्ति ततः स्वामौ तहस्तम्भ मूलस्थितं निधिं पश्यन् स्तम्भाभि मुखहस्तं कृत्वा इदमौदृशं सचतादृश इति भणित्वागत: ततः कालान्तरे यहा गतस्य विप्रस्य तद्भार्यया स्थूलभद्र स्वामिवची ज्ञापितं तेन पण्डितन ज्ञातं अत्रावश्यं किञ्चिदस्ति ततः खानितः स्तम्भः लब्धीनिधिः एवं स्थूलभद्रेण जानपरीषही न सोढः शेष साधुभिरपो दृशं न कार्य अथ अज्ञानात् दर्शनोपरिकश्चित् संसयः स्यात् अतस्तत्परोषहः कथ्यते नस्थि नूणं परलीए इड्डी
राय धनपतसिंह बाहादुर का आ.सं.उ.४१ मा भाग