SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ उ० टौका मैथुनात् काम सुखात् विरत: निवृत्त: मैथुनग्रहणं दुस्त्यजत्वात् यतोह दुःकरं कार्य क्तवान् योहं सुसम्बृती जितेन्द्रियोपि साक्षात् स्फुटं धर्म अ०२ 28 वस्तु स्वभावं कल्याणं शभं पापकं अशुभं न अभिजानाति यदि मैथुनानिवृत्ती जितेन्द्रियत्वेपि काचिदर्थ सिद्धिर्ज्ञान सिद्धिर्भवेत् तदा ममज्ञानं उत्पद्ये त ममतुज्ञानं नोत्पन्नं तदा थाहं मैथुन अत्यजं वृथै वच इन्द्रिय जयं अकरवं पुनरित्थमपि न चिन्तयेत् तपो भद्र महाभद्र सर्वतो भद्रादि उपधान सिद्धान्त पठनो पचाररूपं एक भक्त निर्विवति आचास्त्रीपवासादिकं प्रादाय अङ्गीकृत्य पुन: प्रतिमा भिक्षी रभिग्रह विशेष क्रियां हादशविधां प्रतिपद्यमानस्य मम एवं विहरतः साधुमार्गे विहार कुर्वतोपि छद्मस्थ ज्ञानावरणादिक कर्म न निवर्त्तते अहं तपः करोमि उपधानं वहामि प्रतिमाञ्च धरामि साधुमार्गे विहरामि तथापि केवली न भवामीति न विचारणीयं अयं अज्ञानपरोषहः पत्र अन्नानपरीषह कथा गङ्गातीर हौ भ्रातरी वेराग्यादीक्षा एहोतयन्ती तब को विद्वान् जातः द्वितीयस्तु मूर्खः यो विहान् सोऽनेक शिष्याध्यापनादिना खिन्न एवं चिन्तयति अही धन्योयं मे भ्रातायः सुखेन तिष्ठति निद्रादिकं अवसरे कुर्वस्ति अहं तु शिष्याध्यापनादि कष्टे पतितोस्मोति चिन्तयन् काव्यमिदं चकार मूर्खत्वं हि सखे तुम्हेग छ मांहि यो कदौ नौकल्या हुता वाटे आवतां काई दौठो तिवार गुरु कहे क्षिण एक नाटक जोयो भगवन् सचेत थई ग्यान दृष्टि जीवो तो ते दिन अने आज दिननौराति जोवो तेहवे गुरु मंडलो सूर्य रोद क्षिण थी उत्तरायण दौठो छ मासनो अनतर जाखो तिवार देवता कहे भगवन् तुम ने नाटक जोवतां छमास क्षण प्राप्त हुवा तो अम्हे देवता देवलोक नाटक प्रारंभे एक नाटक ने विषे वे सहस्र वरस जावे इम भीग रंगते मूक्या किम आवे इम आपणो अण आविवानी स्वरूप जणायो धर्मे स्थिर करिदेवता देवलोकेगयु आखाढ़ भूत आचार्य शुद्ध चारोत्रपाली मुक्ति पुंहता आषाढ़ा चार्ये पहिल दर्शन परिसहसयो तिम अन्य साधु सहिवी इति दर्शन परोसह दृष्टांत ए. पूर्व कद्या ते प० परीसह स. सघला वावी से का० काश्यप राय धनपतसिंह बाहादुर का प्रा०सं० २०४१ मा भाग भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy