SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उ टौका अ.२ १११ उडडाहीभवति ततो गुरुभिस्तस्य भ्रमण निषिद्ध तेन रात्री जिन देवता आराधनार्थ कायोत्सर्गः क्तः तुष्टदेवतया सुगन्धी लतः तथा प्युडाहभवन पुनरप्याराधि तया देवतया सर्व समान गन्धः कृतः अनेनहि साधुना जल्ल परौषहो देवताराधने न सोठः एवमन्यैः साधुभिर्नकार्य अथ समलः साधुः शुचीन् सक्रियमाणान् दृष्ट्वा सत्कारादिन स्पृहयेत् अतस्त त्परौषह माह। अभिवायण मभुट्ठाण सामी कुलानि मन्तण जेता इपडिसेवन्ति नतेसंपेह एमुणो ३८ अणुकसाई अप्पिच्छे अन्नाएसो अलोलुए रसेसुनाणगिज्योज्जा नाणतप्येज्ज परसवं २८ मुनिस्ते इति तेभ्यः न स्पृहयेत् यतः एतेधन्या इति न चिन्तये दित्यर्थः तेभ्यः केभ्यः येतानि प्रतिसेवन्ते तानि कानि स्वामौराजादिः अभिवादनं नमस्कारं अस्मभ्यं कुर्यात् अथवा स्वामी अभ्युत्थानं अस्मभ्यं कुर्यात् असनादि समानं कुर्यात् पुनरस्माक निमन्त्रणं कुर्यात् । एतावता राज्ञानिमन्त्रितान् आहारादिभ्यः प्रार्थित वान् द्रव्यलिङ्गिनः साधून् न कौतयेत् इत्यर्थः पुन: साधुः कीदृशो भवेत्तदाह । अनुत्कषायो सत्कारादिना हर्ष रहित: तादृशो भवेत् नउत्कः अनुत्कः शेतेइत्येवंशौलो अनुकशायौ इति शब्दार्थः यत्र कश्चिदा सनदानाभ्युत्थाननिमन्त्रणादिक' करीति तत्र गमनाय उत्को भवति उत्कण्ठितो न भवति अथवा अण कषायौ सत्कारादिक योन करोति तस्मै क्रोधं अकुर्वाण: अक्रोधः पुनः कीदृशः अल्पेच्छः धर्मापकरण मात्र धारी अनेन निर्लोभत्वमुक्त पुनः कौशाः अन्ना जेताडू पडिसेवंति नतेसिं पोहए मुणी ॥३०॥ अणुक्कसाई अप्यिच्छे अन्नाएसी अलोलुए। रसेम नाणुगिज्मज्जा ना देवी मा० राजादिक कु० करछे भि भिक्षानौ आमंत्रण जेठी आपणा गच्छना तथा परपाथडीना० ते नमस्कारादिक प० अंगिकार करे के महतौ ऋधि देखिने पे० इ मन कहे मु० साधुपरपा खंडो प्रमुख ए धन्य के ३८ अ० जे साधुनेलोभ थोडो हुए अ० वस्खादिक नौवांछा रहित होइ अ० अज्ञात मिले अहार गवेषे अरस आहारने विखेली लता रहित अलोलूपिर. मधुरादिक ५ रस स्वाद. विखे मा. नाहु ग्रहमाठा रसादिक नीषांका न करे राय धमपतसिंह बाहादुर का आ. सं. ०४१ मा भाग सूत्र भाषा
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy