SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्र. टी० ४ सत्र ܬ भाषा MEM छमिति निपातो वाक्यालङ्कारेवातंयोगयुक्त प्राणवायुना सर्वक्रियासु प्रवर्त्तितमित्यर्थः तत्रपंच महाभौतिकमिति महान्तिचतानि लोकव्यापकत्वाद्भूतानिच सद्भूतवस्तूनि महाभूतानि तानि चामूनि पृथिवौकठिनरूपा आपोद्रवलक्षणः. तेजउष्णरूपं वायुचलनल क्षणःआकाशं शुपिरलक्षणामिति एतन्मयमेवशरीरं नापरशरीरवर्त्तीतन्निध्पादकोऽस्ति जीवइति विवक्षातथाहिभूतान्येवसन्ति प्रत्यक्षेण तेषामेवप्रतीयमानत्वात्तदितरस्यतु सर्वथाणप्रतीयमानत्वाद्यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेष्व वकायाकारपरिणतेष्वभि ष्यद्यतेमद्याङ्ग ेषु समुदितेषु मदशक्तिवत्तथानभूतेभ्योऽतिरिक्तं चैतन्य कार्यत्वात् म्टदोघटयदितिततो भूतानामेवचैतन्याभिव्यक्तिर्जलस्य बुदुवुदाभिव्यक्तिवदिति अलीकवादिताचैषामात्मनः सत्वात्सत्वंच प्रमाणोपपत्तेः प्रमाणंच सर्वजनप्रतीतंजातिस्मरणाद्यन्यथानुपपत्ति पंचमहभूतियसरीरं भासति बागज्जोगजुत्तं पंचयसंधेभरांति केद्रमणंचमणजीविकावदंतिवाउ दिकनेविपेनथीं काईपरमार्थकिमपि फरसतोयकोजिको पुन्ययोरपापनोविचारकरणो तेहनोफलनथीइतिइसोकोछ सुकतनो दुःकृतदुरितनोपोळ्वो पाचमहाभूतएकठामिल्या शरीरकहियायेक जिणरेविखे कहिये एहनोपरमार्थः प्राणरूपवायूने योगेस
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy