SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तथाततधारकादीनां इन्ह'पुब्बकालियवयणदच्छत्ति वक्त कामस्य वचतात्यत्पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिक वचनंतत्रयताव्ये दक्षारते तथावापूर्वकालिकानामर्थानावचने अदक्षानिरतिशयनिरागमास तथासहसा अयितर्यभाषणे ये वर्तन्ते तेसाहसिका, लघुखका:लघुकात्मानः असत्याः सदृश्योहिता: गौरविकाः ध्यादिगौरवत्रयेण चरन्तियेअसत्यानाममसदुभताना मनास्थापनप्रतिष्ठामधिचित्त येषा असत्यस्थापनाधिचित्ताः उच्चोमहानात्मोत्कर्षण प्रवणश्छन्दोऽभिप्रायोयेषाते उच्चच्छन्दाः अनिग्रहाःखैरा:अनियतोअनियमवन्तोऽनवस्थितादूत्यर्थः मनिजकावा अविद्यमान खजनाअलीकंवदन्तीति प्रशतंतथाच्छन्द नखा लियबयणदच्छा सहस्सिकावहुसंग असच्चागारविया असञ्चथावणाहिचित्ताउच्चछंदा अणिग्ग हाअणियतछंदेण मुक्कवादीभवति अलियाहिं जेअविरया अवरेसत्थिक बादिणोवामलोकबादीभ भाषा माअसत्यहवालहोछे जेहन ऋद्विदूसगर्वगर्यसंयुक्त खोटाभावथापयानांविचारछे' जिणारचित्तकहियेजीवमाहे उचोआत्मामो टोउत्कर्षचढाईले जेहनीएअभिप्रायछ खेच्छाचारीनिरंकुश स्खलनादिकरहितवरजित स्वाभिप्रार्चाले मुक्तबचनयत्तत्पलापन
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy