SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ % CES 能带装器器是能器發器茶器米类米类型 रातिसमास:गहियगहणत्तिग्टचीतानिग्रहणानिग्रहणकानियेस्तेतथाककगुरुगकारगत्तिककगुरुकमायातत्कारकाकुलिंगत्तिकुलंगि ण:कुतीथिकाउवहियावाणियगत्तिऊपधिकामायाचारिणः वाणिजकावाणिजः किंभता:कूटतुलाः कूटमानिनः कूटकार्षापणोपजी विनइतिपदवयंव्यक्त नवरंकार्षापग्णो द्रम: पडकारकलायकारु इज्जइत्ति पटकारकास्तन्तुवाया कलादाः सुवर्णकाराः कारकेषुवरु टछिपकादिषु भवाकारकीयाः किंविधाएते अलीकं वदन्तीत्याह वञ्चनपराः तथाचारिकाहेरिकाचटुकारा: सुखमङ्गलकरा: नगर राप्तिका:कोट्टपालाः परिचरिकायेपरिचारणां मैथु नाभिष्वेगं कुर्वन्ति काकुकाइत्यर्थः दुष्टवादिनो सत्मक्षग्राहिण सूचकापिशुना मणवलाणियायन्ति ऋगोगहीतथे वलंयखास्सै ऋणवलोलवायुत्तमर्णत नभगिता असाव्य देखीत्येवमभिहिताये अधमासे 器端端端端端器装器端装器選器淤紫器器型 दूज्जावंचणपराचारिय चट्ट यारनगरगुत्तिय परिचारक दुववायिसूयक अणबलभणियायपुरका भगीसावधानछेनिके हेरेवालेहेरू सुखसंगलीयाभाटप्रमुखकोटवाल परस्त्रोनासेवणहारजार कर खागदी पिशुनचुगलजोलक्षिणा नामागणदारपुरुषजिकेछतिक कोईने छलवानेवाले तपेहिलूवोले वचनवोलवाविपेडाहाचातर अविचाग्यौभाखे तोण्डोया - - -
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy