SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ प्र.टी. ४२५ सूत्र 器器器器端端帶紫諾論端端端 प्रचुर धीरोबुद्धिमानक्षोभोवा परीपहेषु कायेनस्प शन नमनोरथमानेणटतीयसंवरमितिप्रक्रमगम्यं सततमध्यात्मनि पात्मानमधि कृत्यात्मालंवनं ध्यानं चित्तनिरोधस्त न युक्तोय: सतथातत्रात्मध्यानं अमुगेहं अमुककुले असुगसिस्म अमुगरम्महाणद्विएनमतविरा ___ मसकेसुक्ख भियव्वं अग्गिधूमोयनकायब्बो एवंसंजमबहुले संवरवहुले संवुडबहलेसमाहिबहुले धौरकाएणफासयंत सययंअभप्मज्भाणजुत्ते समोएएवंएगेचरेज्ज धम्म एवंसिज्जासमितिजोगेण ____भावितोभवअंतरप्पाणिञ्च अहिकरणकरणकरावणपावकम्मविरदत्तमणुणाय उग्गहरुयोश्च वायुनोप्रभावडासमसाने खोभनकरे अग्नीधमाडोनकरीवोएणीपरे पृथिवीधादिराखवानेविषे बालसंयमग्राश्रवनेरूंधवेकरीव इलसंबर'द्रीसंबरवेकरीवडलसंवृत चितनेस्वस्थपणेकरीबडलसमाधि कायरकायाईकरीपालतोकायाकरीफरसता निरंतर आत्माखरूपनोचिंतवयोध्यानसहित समेभावेइमरागद्देषरहित आचरेचारित्रधम्म एणेप्रकारेउपाश्रयसमिति जोगेकरीभाव्योवा स्योहोई अंतरात्माजीवसदाअधिकरणकरवो कराववो पापकर्मधीविरमवो दीधोतिथंकरगणधरनीआजाई अवग्रहनीरुचिवाछा आषा HERE MEAN
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy