SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ - प्र.टी० ४२६ 端器器器器端器器器器器諾諾器 होत्यादिरूपासमिएत्ति समितः समितिभिः एकःससहायोपि रागाद्यभावात् चरेदनुतिष्ठेत् धर्मचारित्र अथटतीयभावनानिगम नाया ह एवमनन्तरोदितन्यायेन शय्यासमिति योगेन शयनीयविषयसम्यक् प्रत्तियोगेन 0 इहचतुर्थभावनावस्तु अनुज्ञात भक्तादिभोजनलक्षणं तच्च वं साधारण: सङ्घादिकादिसाधर्मिकस्य सामान्योय:पिण्डस्तस्य भक्तादेः पात्रस्य पतद्ग्टहलक्षणस्य उपल क्षणत्वादुपध्यन्तरस्य च पात्रेवाधिकरणे लाभदायकात्मकाशात्प्राप्तिः ससाधारणपिण्डपात्रलाभस्तत्र सतिभोक्तव्यमभ्यवहतव्य परि भोक्तन्यच केनकथमित्याह संयतेनसाधुनासमियंतिसम्यक्यथादत्तादानं नभवतीत्यर्थः सम्यक्तमेवाह नथाकरूपादिकं साधारणस्य पिण्डस्य शाकरूपाधिकेभागेभुज्यमाने संपादिके साधोरप्रीतिरुत्पद्यते ततस्तददत्तं भवति तथानरवदन्ति प्रचरं प्रचुरभोजनेष्यप्रीति रेव प्रचरभोजनताच साधारणेपिण्ड भोजकान्तरापेक्षया वेगेनभज्यमाने भवतीति तनिषेधायाहनवेगितं ग्रासस्य गिलनेवेगवत् उत्य साहरणपिंडवायलाभेस भोत्तव्वंसंजएणसमितं नसायसूपाहिक नक्खधनवेगियनतुरियन ३चउथीभावनासाधारणघणाघरनोपिंडाहार लाधेछतेभोगववो चारीत्रीसमितिसालगोमगधिकनलेवो घणोलेवोषणोलेता 器業兼差賺器霧器器業兼差兼罪業养寨器装等) मापा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy