SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ म. टी. ४२४ सूत्र भाषा ******* FO च्छेदनेन तत्भूस्याश्रितटचादीना कर्त्तनेन भेदनेनच तेपापाषाणादीनावा शय्याशयनीयं कारयितव्या तथायस्यैव ग्टहपतेरुपाश्रये निलयेवमेतनिवासंकरोति शय्याशयनीयं तत्रगवेषयेन्मृगयेत् नचविषमासतीसमाकुर्यात् ननिर्वातप्रवातोत्सु कत्वं कुर्यादितिवर्त्तते नचदंशमशकेषु विषयेच्क्षुभितव्यं चोभः कार्यः चतञ्चदशाद्यपनयनार्थं अग्निर्धूमोवानकर्त्तव्यः एवमुक्तप्रकारेण संयमत्रडले टथिव्यादिसं रक्षणप्रचुरःसंवरबडलः प्राणातिपाताद्यावद्वार निरोधप्रचुर संटतवडलः कषायेन्द्रियसंतत्व प्रचुरः समाधित्रडले श्चित्तस्वास्थ्य रुयौश् ततियंपौढफलगसेज्जासंधार गट्टयाएरुक्खानच्छि' दियव्वानयछे यणभयरण्य से ज्जाकारि यव्वाजंसेवाउवस्तएव सेज्जा सेज्वंतत्थ वेगवेसेज्जानयविसमंक रेज्जानय निवायपवायउस्सुगतनडंस भाष्योवास्योहोई अंतर त्माजीवसदाचधिकराकरवी करावयो तेहीजपापकर्मथकों निवयों दोघीतीर्थंकर गणधरे आजाछे अवग्रह नीरुचिभिलापर वीजीभावना कहे छे बाजोटपाटीयो उपाश्रयने संथाराने अर्थेरचछेदवानहीनछेदवा ताडपत्रादिकनभेदवोपा खाणादिकउपाश्रयनेका जेनकरवो जेग्रहस्थने पायेवसे पाटिपाटलासिज्जादिकतिहागवेपे ऊचीनीचीव सतीजाणी समीनकरे *MAR
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy