SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्र.टी० ४१२ तपोवाचो तयोस्तेन चौरसापोगकरोन तत:स्वभावतो दुर्यलागमनगारमवलोपा कोपिकिन नयाकरोतितथाभो:साधो सच्च्यायते तत्रगच्छ मासक्षपकः एवंटष्ठ योविवक्षितक्षपकोऽसन्नप्पाहएयमेतत् अथवाधर्ततयाब तेभोवावक: साधवःक्षपकाएवभवन्ति श्रावकस्तु मन्यतेकथं खयमारमानं अयंभट्टारकः चपकतयानिस्प इत्वात्प्रकाशयतिइति कृत्वैवं विधमात्मोहत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविकरोतीत्यत: सएपायं योमयाविवचितइत्येवं परसम्बन्धितप आत्मनिपरप्रतिपत्तितः सम्पादयं स्तपस्त नउच्यते एवंभगवन् सत्ववाग्मीत्यादिभावनया परसम्बन्धिनीयाचमात्मनि तथैवसम्पादयन् वाक्तेन उच्यते तथारूवतेणंयत्ति एवंरूपवन्तमुपलभ्यसत्वं रूपयानित्यादिभावनया रूप नो रूपंचविधा गारीरसुन्दरतास विहितसाधुनेपथ्य च तत्रसाधुनेपथ्यं यथादेहोरुगाउमन्ने जेसिजल्लाफासियं अंगंमलिणायचोलपट्टादोचियपायासमक्खाया तत्रसविचिताकाररजनीयं जनमुपजीवितकामोसविहितः हपोत्तिपायपुछणादि भायणभंडोबहि उवगरअसंविभागी असंगहरुइतववइ तेणेयरूवतेणेय ठामचोलपटोमुहपतीभाजन माटीनोभांडोउपधि उपगरणनोसंयिभागनकराये सूझतोमिलितोनलीतपवनोचौररूपनोचौर माया
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy