SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ '. 'प्र.टी. ४११ 點點點點點器带带带點整器器 'जातत्वेनादत्तरूपत्वादिति अदत्तलक्षणं हीदंसामीजीवादत्तंतित्ययरेणं तहेवयगुरुद्दिति तथापरस्याचार्यग्लानादेव्य पादेशेनव्याजे नच यञ्चग्टनाति पादत्तेवैयारत्यकरादिस्तत्तेनान्य नच वर्जयितव्यमाचार्यादेरेवदायकेन दत्तत्वादिति तथापरस्यपरसम्बन्धिनाशय तिमत्सरादपढ़ते यच्चसकृतं सच्चरितमुपकारंवा तत्सकुतनाथनं वर्जयितव्यं तथादानस्य चान्तरायिकविनः दानविप्रणाशोदत्ताप लाप: तथापैशून्य चैवपिशुनकर्ममत्मरित्वं चपरगुणानामसहनं तीर्थकराद्यननुज्ञातत्वाद्दर्जनीयमिति तथाजेविएत्यादियोपिचपीठ फलकशय्यासंस्तारकवस्त्रपावकं बलमुखपोत्तिकापादप्रोव्छनादिभाजनभाण्डोपध्य पकरणं प्रतीत्येति गम्यते असंविभागी आचार्य * ग्लानादीनामेपणागुणविशुहिलब्ध सन्नविभजतेऽसौ नाराधयति व्रतमिदमितिसम्बन्ध तथासंगहरुइत्ति गच्छोपग्रहकरस्य पीठा दिकस्योपकरणस्य पणादोपविमुक्तस्य लभ्यमानस्यात्मम्मरित्वे नन विद्यतेसंग्रहेरुचिर्यस्या सावसंग्रहरूचि तववतेणेयत्ति तपश्चवाक् 器需調器器器架梁端茶器器装器装潔器端带张 सूत्र वमच्छरित्तंच जेवियपीढ फलगसेज्जासंथारगवत्थ पायकंबलदंडगर श्रोहरणनिसज्ज चोलपट्टमु चाडीनकरेचेवपदपूर्ण गुणनोअसहवो जेचारित्रीयोवाजोटपाटीयो उपासरोसंथारोवस्त्रपात्रकावलोदाडो रजोहरणवसवानो
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy