SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ४१३ छत्र भाषा तःसुविहिताकारधारी रूपस्त ेन आवारेचैवत्ति आचारेसाधुसामाचार्य्याविषयेस्त नोयथा सत्य यः क्रियारुचिः श्रूयते इत्यादिभावना तथैव भावयति भावस्य ज्ञानादिविशेषस्यस्त नोभावस्त नो यथाकमपि कस्यामि श्रुतविशेषस्य व्याख्यानविशेषमन्यतोबड श्रुतादुपश्रुत्य प्रतिपादयति यथायंमया पूर्वश्रुतपर्यांयोभ्यूहितोनान्यएवमभ्य हितं प्रभुरिति तथाशब्दकारारात्रौ महताशब्देनोल्लापः स्वाध्यायादिकारको ग्टहस्थभाषाभाषकोवा तथा भाकरोयेन येनगणस्य भेदोभवति तत्तत्कारोंयेनगण स्यमनोदुःखमुत्पद्यते तापी तथाकलचकरः कलहहेतुभूतकर्त्त व्यकारीतथा वै रकरः प्रतीतविकथाकारीत्यादिकथाकारीच समाधिकारकश्चित्ताखास्थ्यकत्तखस्य परस्यवा तथासदाअप्रमाणभोजीद्वात्रिं शत्कावलाधिकाहारभोक्ता सततमनुवद्धवैरश्वसततं सततमनुबद्धं प्रारब्धमित्ययवैरं वैरिक येनसतथानित्यरोपीसदाकोपः चेतारिसेत्ति सतादृशः पूर्वोक्तस्वरूपः नाराएवयमिगं तिनाराधयति ननिरतिचारं करोतिव्रतं आयारचेवभावतेणेयसहकरे भभक रेकलहकरे वेरकरेविकहकरे समाहिकरेके सयाम्पमाणभो आचारनोचौरभावनोचौर रात्रिंपार्टिवोलेगाढें समायकरे गच्छमांहिभेदपाडें कलहनाकारण नोकरदार वैरनोकरहारविक
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy