SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ मल्टो ३८४ जनयस्य तत्तथा अथवादेवेन्द्रादीनां भाषिताअर्थाजीवादयोजिनवचनरूपेण येनतत्तथा तथावैमानिकाना साधितं प्रतिपादितमु पादेयतयानिनादिभिर्यत्तत्तथा वैमानिकर्यासाधितं कृतमासे वितं समर्थितं वायत्तत्तथामहार्थमहाप्रयोजनएतदेवाइ मन्त्रौषधी विद्याना साधनमर्थः प्रयोजनं यस्यतहिना तस्याभावात्तत्तथा तथाचारणगणाना विद्याचारणादिवृन्दानां श्रमणानाचसिहा विद्याः आकाशगमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा मनुजगणानाच वन्दनीयंस्तुत्य अमरगणानावार्चनीयंपूज्य असरगणानाच पूजनीयं अनेकपाषण्डपरिग्टहीतं नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोकेसारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात् स्थिर अक्षणिज्जअसुरगणाणंच पूरणिज्जंत्रणेगपासंडपरिग्गहिय जंतंलोकमिसारभूयं गंभीरतरमहा समुद्दायोथिरतरगं मेरुपव्वयाअोसोमतरं चंदमंडलाोदित्ततरंसूरमंडलायो विमलतरंसरयन जनीकछे भवनपत्यादिदेवतासमूचनो पूजनीकछेसत्यवादीअनेकपाखंडीपरदर्शणीकतेणे प्रादयोछेजेतेलोकमांहि प्रधानवस्तुसत्य वचनळेगंभीरअधिक महासमुद्रथौगाढ़ोनिश्चल मेरुपर्वतयकीगाढोसौम्यचंद्रमानामाडलाथीगाढो तेजवंतसूर्यनामांडलायौनिर्म 影器辈辈辈辈業器辈辈辈器兼器暴涨涨涨涨 सूत्र भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy