SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रण्टी ३८५ EFFERENERAMANANEARNER तरकमेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात् अतिशयेन सन्तापोपशमहेतृत्वात् दीप्ततरंसूरमण्डलात् यथावस्तुप्रकाश * नात्तेजखिनाचात्यन्तानभिभवनीयत्वात् विमलतरं शरन्नभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरंगन्धमादनाइजदन्तक गिरिविशेषात् सहयानामतीव हृदयावर्जकत्वात् येपिचलोके अपरिशेपानि:शेषामन्ताहरिणेगिमेषिमन्त्रादयः योगावशीकरणा दिप्रयोजनाद्रव्यं संयोगा: जपाद्यमन्त्रविद्याजपनानि विद्याश्च प्रजात्यादिकाजुभकाश्च तिर्यग्लोकवासिनो देवविशेषाः अस्त्राणिनारा हतलाश्रोसुरभितरं गंधमायणाश्रो जेवियलोगमित्रपरिसेसा मंताजोगाजावयविज्जायजंभकाय अत्थाणियसत्याणियसिक्खात्रोय अागमायसवाई विताई सच्चेपइडियाईसच्चंपिय संजमस्सउवरो लगाढोशरदकालनोआकाशतेइनोतलो सुगंधगाढीगंधमादनपर्वतगजदंतोतेहथकी सत्यवचनगाढोसुभगजाणवो जेलोकमाहिसम स्तहरिणगमेवीदेवतासाधी वशीकरणादिकयोगमंत्रादिक जापविद्याप्रचादिकदेवताज भकादि गरथउपराजवोवाणनाखवोख झादिकलिखयोगणिवोशीखें सिद्धातएतलासर्वपदार्थ सत्यनेविप्रतिष्याजेसाचोहडूसंयमनेंअवाधाउपजावेते अल्पमात्रनवोलयोजी 聚凝聚器凝聚業業聚苯業業職業聚聚聚器器 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy