________________
HAMEENAMEANALEFERE
सूत्र
* वभट्टारकतीर्थकरशुभाषितं जिनःसृष्टूक्त दशविधं दशप्रकारंजनपदसम्मतसत्यादिभेदेन दशविकालिकादिप्रसिद्ध चतुर्दशपूर्विभिः *
प्रामृतार्थविदितं पूर्वगताशविशेषाभिधेयतयाञातमहर्षीणाचसमयेन सिद्दान्त न पडूमति प्रदत्तंसमयप्रतिज्ञावा समाचाराभ्यु पर
गमः पाठान्तरे महरिसिसमयपनचिन्न ति महर्षिभिः समयप्रतिज्ञासिद्धान्ताभ्युपगम: समाचाराभ्युपगमोचेति चरितंयत्तत्तथा । देवेन्द्रनरेन्द्र पितो जनानामुक्तोऽर्थः पुरुषार्थ तत्साध्यो धर्मादिर्यस्यतत्तथा अथवादेवेन्द्रनरेन्द्राणा भासितप्रतिभासितोर्थः प्रायो
हिपाहुडत्थविदित्तमहरिसीणय समयपदिशंदेविंदनरिंदभासियत्य विमाणियसाहिय महत्थ'
मंतोसहिविज्जा साहणट्ठचारणगण समणसिद्धविज्नं मणुयगणाणवंदणिज्ज अमरगणाणंच ननेंविषेराताछेतेपूर्वोक्तजेसत्य भगवंतपूज्यावीजोबततीर्थंकरनो सुभाषितरूडोभाष्योदशप्रकारेंसत्यवचन चउदेपूर्वधरेंपूर्वमाहिलो ध्ययनतेहनोजाणउत्तमसाधुतेणें सिहातभणयेंदीधोसौधर्म'द्रे चक्रवर्तिपरूप्याअर्थवेमानिकदेवताइ उपदेसपणिपरूप्यो मोटोअर्थ * मंत्रौषधीविद्यासाधवानेंअर्थे विद्याधरचारणादिकसमूहसाधुनेंसीधी विद्यामनुष्यनासमूहवंदनीको देवतानासमूहनोअर्चनीकपू
भाषा