SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ म.टी. २८५ श्रुत्वाचैतद्यातानुरागो सौतस्या पूर्वसंगतिकदेवसामर्थ्य न तामपाहतवान् साचतंप्रार्थनापरं प्रतिपालय मा परमासान्यावदितिप्रति सो पाद्यषष्ठभक्तरात्मानं भावयन्तीतस्थौ ततोहस्तिनागपुरादायातया पाण्डवमात्रा द्वारकावत्यां कृष्णायतदपहारेनि वेदितेकष्ण नच नारदमुनेः सकाशात् पद्मनाभराजमन्दिर द्रष्टेच मया द्रौपदीति तहाायालयाया लवणंसमुद्राधिपतिं सुस्थितदेवमष्टमभक्तेना राध्यकृष्णसमुद्रमध्ये न तेनविस्तीर्ण मार्गपंक्तिभिः पाण्डवैः सरथैः नशामरकंकाराजधान्या बहिण्द्यानेजगामसारथि प्रपणेनचपद्म नाभमादर्पितवान् सोपिसवलोयोई निर्जगाम पाण्डवेषु तेनमहायुद्धन निर्मधितमानेप कृतेषु कृपणःखयं युद्धायतेन सहोपतस्यौ तत:केशवः पाचजन्यशंखनादेन तत्म न्यविभागं निर्मथितवान् विभागंच शार्गगण्डीच दण्डप्रत्यचाट कारेगा विभागावशेषरलेच पद्मनाभेप्राणमयान्नगरीप्रविष्टेकतनरतिंदरूपेणननार्दनेनपादरककरणात् संभग्नाप्राकारगोपुराट्टालकापर्यस्तभवनशिखरारान धानीसवाततस्तेन भयभीतेनागत्य प्रणम्य द्रौपदी तस्य समर्पिता सचतापाण्डवाना समर्पितवान् तैः सदेवच खक्षेत्रमाजगामेति तथारुक्मिण्याकृते संग्रामोधभत्तथाहि कुण्डिन्यानगर्या भीमनरपतेः पुत्रस्य रुक्मिणोन्पस्यभगिनीरुक्मिणीकन्यावभवदूतश्च द्वारकायां कृष्णवासुदेवस्य भार्या सत्यभामा तह हेच नारदः कदाचिद्वततार-तयातव्यग्रतया नसम्यगुपचरित: तत:कुपितोऽसौ ता 带器諧器端器端器齡器端示器端諾諾器
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy